Back

āditya kavacham

dhyānaṃ
udayācala māgatya vēdarūpa manāmayaṃ
tuṣṭāva parayā bhakta vālakhilyādibhirvṛtaṃ |
dēvāsuraiḥ sadāvandyaṃ grahaiścaparivēṣṭitaṃ
dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ||

kavacaṃ
ghuṇiḥ pātu śirōdēśaṃ, sūryaḥ phālaṃ ca pātu mē
ādityō lōcanē pātu śrutī pātaḥ prabhākaraḥ
ghūṇaṃ pātu sadā bhānuḥ arka pātu tathā
jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu
skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ
ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān
madhyaṃ ca pātu saptāśvō, nābhiṃ pātu nabhōmaṇiḥ
dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī
ūrū pātu suraśrēṣṭō, jānunī pātu bhāskaraḥ
jaṅgh pātu ca mārtāṇḍō gulphau pātu tviṣāmpatiḥ
pādau bradnaḥ sadā pātu, mitrō pi sakalaṃ vapuḥ
vēdatrayātmaka svāmin nārāyaṇa jagatpatē
āyatayāmaṃ taṃ kañci dvēda rūpaḥ prabhākaraḥ
stōtrēṇānēna santuṣṭō vālakhilyādibhi rvṛtaḥ
sākṣāt vēdamayō dēvō radhārūḍhaḥ samāgataḥ
taṃ dṛṣṭyā sahasotthāya daṇḍavatpraṇaman bhuvi
kṛtāñjali puṭō bhūtvā sūryā syāgrē stuvattadā
vēdamūrtiḥ mahābhāgō jJṇānadṛṣṭi rvicārya ca
brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ
sattva pradhānaṃ śuklākhyaṃ vēdarūpa manāmayaṃ
śabdabrahmamayaṃ vēdaṃ satkarma brahmavācakaṃ
muni madhyāpayāmāsapradhamaṃ savitā svayaṃ
tēna prathama dattēna vēdēna paramēśvaraḥ
yājJṇavalkyō muniśrēṣṭaḥ kṛtakṛtyō bhavattadā
ṛgādi sakalān vēdān jJṇātavān sūrya sannidhau
idaṃ stōtraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ
yaḥpaṭhēccruṇuyā dvāpi sarvapāphaiḥpramucyatē
vēdārdhajJṇāna sampannaḥ sūryalōka mavāpnayāt

iti skānda purāṇē gaurī khaṇḍē āditya kavacaṃ sampūrṇaṃ |

PDF, Full Site (with more options)