Back

achyutāśhṭakam

acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛśhṇadāmodaraṃ vāsudevaṃ harim |
śrīdharaṃ mādhavaṃ gopikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhaje || 1 ||

achyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam |
indirāmandiraṃ chetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe || 2 ||

viśhṇave jiśhṇave śaṅkane chakriṇe
rukmiṇī rāhiṇe jānakī jānaye |
vallavī vallabhāyārchitā yātmane
kaṃsa vidhvaṃsine vaṃśine te namaḥ || 3 ||

kṛśhṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe |
acyutānanta he mādhavādhokśhaja
dvārakānāyaka draupadīrakśhaka || 4 ||

rākśhasa kśhobhitaḥ sītayā śobhito
daṇḍakāraṇyabhū puṇyatākāraṇaḥ |
lakśhmaṇonānvito vānaraiḥ sevito
agastya sampūjito rāghavaḥ pātu mām || 5 ||

dhenukāriśhṭakā'niśhṭikṛd-dveśhihā
keśihā kaṃsahṛd-vaṃśikāvādakaḥ |
pūtanākopakaḥ sūrajākhelano
bālahopālakaḥ pātu māṃ sarvadā || 6 ||

bidyudud-yotavat-prasphurad-vāsasaṃ
prāvṛḍam-bhodavat-prollasad-vigraham |
vānyayā mālayā śobhitoraḥ sthalaṃ
lohitāṅ-ghidvayaṃ vārijākśhaṃ bhaje || 7 ||

kuñchitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayoḥ |
hārakeyūrakaṃ kaṅkaṇa projjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhaje || 8 ||

achyutasyāśhṭakaṃ yaḥ paṭhediśhṭadaṃ
premataḥ pratyahaṃ pūruśhaḥ saspṛham |
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyo hari rjāyate satvaram ||

PDF, Full Site (with more options)