Back

श्री रुद्रं नमकम्

श्री रुद्र प्रश्नः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थं वैश्वदेवं काण्डम् पञ्चमः प्रपाठकः

ॐ नमो भगवते' रुद्राय ||
नम'स्ते रुद्र न्यव' तो इष'वे नमः' |
नम'स्ते अस्तु धन्व'ने बाहुभ्या'मुते नमः' ||

या इषुः' शिवत'मा शिवं भूव' ते धनुः' |
शि
वा श'रव्या' या त तया' नो रुद्र मृडय |

या ते' रुद्र शिवा नूरघोराऽपा'पकाशिनी |
तया' नस्तनुवा शन्त'मया गिरि'शंताभिचा'कशीहि ||

यामिषुं' गिरिशंस्ते बिर्ष्यस्त'वे |
शि
वां गि'रित्र तां कु'रु मा हिगं'सीः पुरु'षं जग'त्||

शि
वे वच'सा त्वा गिरिशाच्छा'वदामसि |
यथा' ः सर्वमिज्जग'दक्ष्मग्ं सुना अस'त् ||

अध्य'वोचदधिक्ता प्र'थमो दैव्यो' भिषक् |
अहीग्'श्च सर्वा''ञ्जम्भन्थ्सर्वा''श्च यातुधान्यः' ||

सौ यस्ताम्रो अ'रुभ्रुः सु'मङ्गलः' |
ये चेमाग्ं रुद्रा भितो' दिक्षु श्रिताः स'हस्रशोऽवैषाग् हेड' ईमहे ||

सौ यो'ऽसर्प'ति नील'ग्रीवो विलो'हितः |
तैनं' गोपा अ'दृन्नदृ'शन्नुदहार्यः' |
तैं विश्वा' भूतानिदृष्टो मृ'डयाति नः ||

नमो' अस्तु नील'ग्रीवाय सहस्राक्षाय' मीढुषे'' |
थो ये अ'स्य सत्वा'नोऽहं तेभ्यो'ऽकन्नमः' ||

प्रमु'ञ्च धन्व'नस्त्वमुयोरार्त्नि' योर्ज्यां |
याश्च' तेस्त इष'वः परा ता भ'गवो वप ||

त्यनुस्त्वग्ं सह'स्राक्ष शते'षुधे |
नि
शीर्य' ल्यानां मुखा' शिवो नः' सुमना' भव ||

विज्यं धनुः' कर्दिनो विश'ल्यो बाण'वाग्ं त |
अने'शन्नस्येष'व भुर'स्य निङ्गथिः' ||

या ते' हेतिर्मी'डुष्ट हस्ते' भूव' ते धनुः' |
याऽस्मान्, विश्वस्त्वम'यक्ष्मया परि'ब्भुज ||

नम'स्ते स्त्वायु'धायाना'तताय धृष्णवे'' |
भाभ्या'मुते नमो' बाहुभ्यां त धन्व'ने ||

परि' ते धन्व'नो हेतिस्मान् वृ'णक्तु विश्वतः' |
थो य इ'षुधिस्तवारे स्मन्निधे'हि तं || 1 ||

शम्भ'वे नमः' | नम'स्ते अस्तु भगवन्-विश्वेश्वराय' महादेवाय' त्र्यम्बकाय' त्रिपुरान्तकाय' त्रिकाग्निकालाय' कालाग्निरुद्राय' नीलण्ठाय' मृत्युंयाय' सर्वेश्वराय' सदाशिवाय' श्रीमन्-महादेवा नमः' ||

मो हिर'ण्य बाहवे सेनान्ये' दिशां पत'येमो नमो' वृक्षेभ्यो हरि'केशेभ्यः पशूनां पत'येमो नमः' स्पिञ्ज'रा त्विषी'मते पथीनां पत'येमो नमो' बभ्लुशाय' विव्याधिनेऽन्ना'नां पत'येमोमो हरि'केशायोपवीतिने' पुष्टानां पत'येमो नमो' वस्य' हेत्यै जग'तां पत'येमो नमो' रुद्राया'तताविने क्षेत्रा'णां पत'येमो नमः' सूतायाहं'त्या वना'नां पत'येमोमो रोहि'ताय स्थपत'ये वृक्षाणां पत'येमो नमो' न्त्रिणे' वाणिजा कक्षा'णां पत'येमो नमो' भुन्तये' वारिवस्कृता-यौष'धीनां पत'येमो नम' च्चैर्-घो'षायाक्रन्दय'ते पत्तीनां पत'येमो नमः' कृत्स्नवीता धाव'ते सत्त्व'नां पत'ये नमः' || 2 ||

ः सह'मानाय निव्याधिन' आव्याधिनी'नां पत'ये नमो नमः' ककुभाय' निङ्गिणे'' स्तेनानां पत'येमो नमो' निङ्गिण' इषुधिमते' तस्क'राणां पत'येमोमो वञ्च'ते परिवञ्च'ते स्तायूनां पत'येमो नमो' निचेरवे' परिरायार'ण्यानां पत'येमो नमः' सृकाविभ्यो जिघागं'सद्भ्यो मुष्णतां पत'येमो नमो'ऽसिद्भ्योक्तञ्चर'द्भ्यः प्रकृन्तानां पत'येमो नम' उष्णीषिने' गिरिराय' कुलुञ्चानां पत'येमो इषु'मद्भ्यो धन्वाविभ्य'श्च वोमो नम' आतन्-वानेभ्यः' प्रतिदधा'नेभ्यश्च वोमो नम' यच्छ'द्भ्यो विसृजद्-भ्य'श्च वोमो नमोऽस्स'द्भ्यो विद्य'द्-भ्यश्च वोमो आसी'नेभ्यः शया'नेभ्यश्च वोमो नमः' स्वद्भ्यो जाग्र'द्-भ्यश्च वोमोस्तिष्ठ'द्भ्यो धाव'द्-भ्यश्च वोमो नमः' भाभ्यः' भाप'तिभ्यश्च वोमोमोश्वेभ्योऽश्व'पतिभ्यश्च वो नमः' || 3 ||

नम' आव्याधिनी''भ्यो विविध्य'न्तीभ्यश्च वोमो उग'णाभ्यस्तृगं-तीभ्य'श्च वोमो नमो' गृत्सेभ्यो' गृत्सप'तिभ्यश्च वोमोमो व्राते''भ्यो व्रात'पतिभ्यश्च वोमो नमो' णेभ्यो' णप'तिभ्यश्च वोमोमो विरू'पेभ्यो विश्वरू'पेभ्यश्च वोमो नमो' मद्भ्यः', क्षुल्लकेभ्य'श्च वोमो नमो' थिभ्यो'ऽथेभ्य'श्च वोमोमो रथे''भ्यो रथ'पतिभ्यश्च वोमो नमः' सेना''भ्यः सेनानिभ्य'श्च वोमो नमः', क्षत्तृभ्यः' सङ्ग्रहीतृभ्य'श्च वोमोस्तक्ष'भ्यो रथकारेभ्य'श्च वो नमो' नः कुला'लेभ्यः र्मारे''भ्यश्च वोमो नमः' पुञ्जिष्टे''भ्यो निषादेभ्य'श्च वोमो नमः' इषुकृद्भ्यो' धन्वकृद्-भ्य'श्च वोमो नमो' मृयुभ्यः' श्वनिभ्य'श्च वोमोः श्वभ्यः श्वप'तिभ्यश्च वो नमः' || 4 ||

नमो' वाय' च रुद्राय' नमः' र्वाय' च पशुपत'ये मो नील'ग्रीवाय च शितिकण्ठा'य नमः' कर्धिने' व्यु'प्तकेशाय नमः' सहस्राक्षाय' च तध'न्वने नमो' गिरिशाय' च शिपिविष्टाय' नमो' मीढुष्ट'मा चेषु'मते नमो'' ह्रस्वाय' च वानाय' नमो' बृते वर्षी'यसे नमो' वृद्धाय' च ंवृध्व'ने मो अग्रि'याय च प्रमाय' नम' शवे' चाजिराय' ः शीघ्रि'याय शीभ्या'य नम' र्म्या'य चावस्वन्या'य नमः' स्रोस्या'य द्वीप्या'य च || 5 ||

नमो'' ज्येष्ठाय' च कनिष्ठाय' नमः' पूर्वजाय' चापजाय' नमो' मध्यमाय' चापल्भाय' नमो' जन्या'य बुध्नि'याय नमः' सोभ्या'य च प्रतिर्या'य मो याम्या'य क्षेम्या'य नम' उर्वर्या'य खल्या'य ः श्लोक्या'य चाऽवसान्या'य मो वन्या'य कक्ष्या'य नमः' श्रवाय' च प्रतिश्रवाय' नम' शुषे'णाय चाशुर'थाय ः शूरा'य चावभिन्दते नमो' र्मिणे' च वरूधिने' नमो' बिल्मिने' च कचिने' नमः' श्रुताय' च श्रुतसेनाय' च || 6 ||

नमो' दुंदुभ्या'य चाहन्या'य नमो' धृष्णवे' च प्रमृशाय' नमो' दूताय' च प्रहि'ताय नमो' निङ्गिणे' चेषुधिमते' नम'स्-तीक्ष्णेष'वे चायुधिने' नमः' स्वायुधाय' च सुधन्व'ने ः स्रुत्या'य पथ्या'य नमः' काट्या'य च नीप्या'य ः सूद्या'य च सस्या'य नमो' नाद्याय' च वैन्ताय' ः कूप्या'य चाट्या'य मो वर्ष्या'य चार्ष्याय' नमो' मेघ्या'य च विद्युत्या'य नम ध्रिया'य चाप्या'य मो वात्या'य रेष्मि'याय नमो' वास्तव्या'य च वास्तुपाय' च || 7 ||

ः सोमा'य च रुद्राय' नम'स्ताम्राय' चारुणाय' नमः' ङ्गाय' च पशुपत'ये नम' ग्राय' च भीमाय' नमो' अग्रेधाय' च दूरेधाय' नमो' न्त्रे हनी'यसे नमो' वृक्षेभ्यो हरि'केशेभ्यो नम'स्तारा नम'श्शम्भवे' च मयोभवे' नमः' शंराय' च मयस्कराय' नमः' शिवाय' च शिवत'राय स्तीर्थ्या'य कूल्या'य नमः' पार्या'य चावार्या'य नमः' प्रतर'णाय चोत्तर'णाय नम' आतार्या'य चालाद्या'य ः शष्प्या'य फेन्या'य नमः' सित्या'य च प्रवाह्या'य च || 8 ||

नम' इरिण्या'य च प्रथ्या'य नमः' किग्ं^शिलाय' क्षय'णाय नमः' कर्दिने' च पुस्तये' मो गोष्ठ्या'य गृह्या'य स्तल्प्या'य गेह्या'य नमः' काट्या'य च गह्वरेष्ठाय' नमो'' हृय्या'य च निवेष्प्या'य नमः' पाग्ं व्या'य च रस्या'य ः शुष्क्या'य च हरित्या'य मो लोप्या'य चोप्या'य नम' र्व्या'य च सूर्म्या'य नमः' र्ण्या'य च पर्णद्या'य नमो'ऽपगुरमा'णाय चाभिघ्नते नम' आख्खिते च' प्रख्खिते नमो' वः किरिकेभ्यो' देवानाग्म् हृद'येभ्यो नमो' विक्षीकेभ्यो नमो' विचिन्वत्केभ्यो नम' आनिर् तेभ्यो नम' आमीत्केभ्यः' || 9 ||

द्रापे अन्ध'सस्पते दरि'द्रन्-नील'लोहित |
षां पुरु'षाणामेषां प'शूनां मा भेर्माऽरो मो ए'षां किंनाम'मत् |

या ते' रुद्र शिवा नूः शिवा विश्वाह'भेषजी |
शि
वा रुद्रस्य' भेजी तया' नो मृड जीवसे'' ||

माग्ं रुद्राय' वसे' कर्दिने'' क्षयद्वी'रा प्रभ'रामहे तिं |
यथा' ः शमस'द् द्विदे चतु'ष्पदे विश्वं' पुष्टं ग्रामे' स्मिन्नना'तुरं |

मृ
डा नो' रुद्रोनो मय'स्कृधि क्षयद्वी'रा नम'सा विधेम ते |
यच्छं योश्च मनु'राजे पिता तद'श्या तव' रुद्र प्रणी'तौ |

मा नो' हान्त'मुत मा नो' अर्भकं मा उक्ष'न्तमुत मा न' उक्षितं |
मा नो'ऽवधीः पिं मोत मातरं' प्रिया मा न'स्तनुवो' रुद्र रीरिषः |

मा न'स्तोके तन'ये मा आयु'षि मा नो गोषु मा नो अश्वे'षु रीरिषः |
वी
रान्मा नो' रुद्र भामितोऽव'धीर्-विष्म'न्तो नम'सा विधेम ते |

रात्ते' गोघ्न त पू'रुघ्ने क्षयद्वी'राय सुम्-नस्मे ते' अस्तु |
रक्षा' च नो अधि' च देव ब्रूह्यथा' च ः शर्म' यच्छ द्विबर्हा''ः |

स्तु
हि श्रुतं ग'र्तं युवा'नं मृगन्न भीममु'पन्तुमुग्रम् |
मृ
डा ज'रित्रे रु'द्र स्तवा'नो न्यन्ते' स्मन्निव'पन्तु सेना''ः |

परि'णो रुद्रस्य' हेतिर्-वृ'णक्तु परि' त्वेषस्य' दुर्मति र'घायोः |
अव' स्थिरा घव'द्-भ्यस्-तनुष्व मीढ्-व'स्तोका तन'याय मृडय |

मीढु'ष्ट शिव'तम शिवो नः' सुमना' भव |
मे वृक्ष आयु'धन्निधा कृत्तिं वसा'न आच'र पिना'कं बिभ्रदाग'हि |

विकि'रि विलो'हि नम'स्ते अस्तु भगवः |
यास्ते' हस्रगं' हेयोन्यस्मन्-निव'पन्तु ताः |

हस्रा'णि सहस्रधा बा'हुवोस्तव' हेतयः' |
तासामीशा'नो भगवः पराचीना मुखा' कृधि || 10 ||

हस्रा'णि सहस्रशो ये रुद्रा अधि भूम्या''म् |
तेषागं' सहस्रयोनेऽधन्वा'नि तन्मसि |

स्मिन्-म'हत्-य'र्णवे''ऽन्तरि'क्षे वा अधि' |
नील'ग्रीवाः शितिकण्ठा''ः र्वा धः, क्ष'माराः |

नील'ग्रीवाः शितिण्ठा दिवगं' रुद्रा उप'श्रिताः |
ये वृक्षेषु' स्पिञ्ज'रा नील'ग्रीवा विलो'हिताः |

ये भूतानामधि'पतयो विशिखासः' कर्दि'नः |
ये अन्ने'षु विविध्य'न्ति पात्रे'षु पिब'तो जनान्' | ये थां प'थिरक्ष'य ऐलबृदा' व्युधः' | ये तीर्थानि' प्रचर'न्ति सृकाव'न्तो निङ्गिणः' | य ताव'न्तश्च भूयागं'सश्च दिशो' रुद्रा वि'तस्थिरे | तेषागं' सहस्रयोनेऽधन्वा'नि तन्मसि | नमो' रुध्रेभ्यो ये पृ'थिव्यां ये''ऽन्तरि'क्षे ये दिवि येषान्नं वातो' र्-मिष'वस्-तेभ्यो प्राचीर्दश' दक्षिणा दश' प्रतीचीर्-दशो-दी'चीर्-दशोर्ध्वास्-तेभ्योस्ते नो' मृडयन्तु ते यं द्विष्मो यश्च' नो द्वेष्टि तं वो जम्भे' दधामि || 11 ||

त्र्यं'बकं यजामहे सुन्धिं पु'ष्टिवर्ध'नं | र्वारुकमि'व बन्ध'नान्-मृत्यो'र्-मुक्षी माऽमृता''त् | यो रुद्रो ग्नौ यो प्सु य ओष'धीषु यो रुद्रो विश्वा भुव'ना विवे तस्मै' रुद्रा नमो' अस्तु | तमु' ष्टुहि यः स्विषुः सुन्वा यो विश्व'स्य क्षय'ति भेजस्य' | यक्ष्वा''महे सौ''मसाय' रुद्रं नमो''भिर्-देवमसु'रं दुवस्य | यं मेस्तो भग'वायं मे भग'वत्तरः | यं मे'' विश्वभे''षजोऽयग्ं शिवाभि'मर्शनः | ये ते' हस्र'मयुं पाशा मृत्यो मर्त्या'य हन्त'वे | तान् ज्ञस्य' मायार्वानव' यजामहे | मृत्यवे स्वाहा' मृत्यवे स्वाहा'' | प्राणानां ग्रन्थिरसि रुद्रो मा' विशान्तकः | तेनान्नेना''प्यास्व ||
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु'र्मे पाहि ||

सदाशिवों |

ॐ शांतिः शांतिः शान्तिः'

PDF, Full Site (with more options)