Back

श्री रुद्रं चमकम्

ॐ अग्ना'विष्णो जोष'सेमाव'र्धन्तु वां गिरः' | द्युम्नैर्वाजे'भिराग'तम् | वाज'श्च मे प्रवश्च' मे प्रय'तिश्च मे प्रसि'तिश्च मे धीतिश्च' मे क्रतु'श्च मे स्वर'श्च मे श्लोक'श्च मे श्रावश्च' मे श्रुति'श्च मे ज्योति'श्च मे सुव'श्च मे प्राणश्च' मेऽपानश्च' मे व्याश्च मेऽसु'श्च मे चित्तं च' आधी'तं च मे वाक्च' मे मन'श्च मे चक्षु'श्च मे श्रोत्रं' च मे दक्ष'श्च मे बलं' च ओज'श्च मे सह'श्च आयु'श्च मे रा च' म त्मा च' मे नूश्च' मे शर्म' च मे वर्म' मेऽङ्गा'नि च मेऽस्थानि' च मे परूगं'षि च मे शरी'राणि च मे || 1 ||

जैष्ठ्यं' च आधि'पत्यं च मे न्युश्च' मे भाम'श्च मेऽम'श्च मेऽम्भ'श्च मे जेमा च' मे महिमा च' मे वरिमा च' मे प्रथिमा च' मे र्ष्मा च' मे द्राघुया च' मे वृद्धं च' मे वृद्धि'श्च मे त्यं च' मे श्रद्धा च' मे जग'च्च मे धनं' च मे वश'श्च मे त्विषि'श्च मे क्रीडा च' मे मोद'श्च मे जातं च' मे जनिष्यमा'णं च मे सूक्तं च' मे सुकृतं च' मे वित्तं च' मे वेद्यं' च मे भूतं च' मे भविष्यच्च' मे सुगं च' मे सुपथं' च म द्धं च' म ऋद्धि'श्च मे क्लुप्तं च' मे क्लुप्ति'श्च मे तिश्च' मे सुतिश्च' मे || 2 ||

शं च' मे मय'श्च मे प्रियं च' मेऽनुकामश्च' मे काम'श्च मे सौमनश्च' मे द्रं च' मे श्रेय'श्च मे वस्य'श्च मे यश'श्च मे भग'श्च मे द्रवि'णं च मे न्ता च' मे र्ता च' मे क्षेम'श्च मे धृति'श्च मे विश्वं' च मे मह'श्च मे ंविच्च' मे ज्ञात्रं' च मे सूश्च' मे प्रसूश्च' मे सीरं' च मे यश्च' म तं च' मेऽमृतं' च मेऽक्ष्मं मेऽना'मयच्च मे जीवातु'श्च मे दीर्घायुत्वं च' मेऽनमित्रं मेऽभ'यं च मे सुगं च' मे शय'नं च मे सूषा च' मे सुदिनं' च मे || 3 ||

ऊर्क्च' मे सूनृता' च मे पय'श्च मे रस'श्च मे घृतं च' मे मधु' च मे सग्धि'श्च मे सपी'तिश्च मे कृषिश्च' मे वृष्टि'श्च मे जैत्रं' च औद्भि'द्यं च मे यिश्च' मे राय'श्च मे पुष्टं च मे पुष्टि'श्च मे विभु च' मे प्रभु च' मे हु च' मे भूय'श्च मे पूर्णं च' मे पूर्णत'रं मेऽक्षि'तिश्च मे कूय'वाश्च मेऽन्नं' मेऽक्षु'च्च मे व्रीहय'श्च मे यवा''श्च मे माषा''श्च मे तिला''श्च मे मुद्गाश्च' मे ल्वा''श्च मे गोधूमा''श्च मे सुरा''श्च मे प्रियङ्ग'वश्च मेऽण'वश्च मे श्यामाका''श्च मे नीवारा''श्च मे || 4 ||

अश्मा' च मे मृत्ति'का च मे गिरय'श्च मे पर्व'ताश्च मे सिक'ताश्च मेस्पत'यश्च मे हिर'ण्यं मेऽय'श्च मे सीसं' मे त्रपु'श्च मे श्यामं च' मे लोहं च' मेऽग्निश्च' म आप'श्च मे वीरुध'श्च ओष'धयश्च मे कृष्टच्यं च' मेऽकृष्टपच्यं च' मे ग्राम्याश्च' मे शव' आण्याश्च' ज्ञेन' कल्पन्तां वित्तं च' मे वित्ति'श्च मे भूतं च' मे भूति'श्च मे वसु' च मे वतिश्च' मे कर्म' च मे शक्ति'श्च मेऽर्थ'श्च एम'श्च म इति'श्च मे गति'श्च मे || 5 ||

ग्निश्च' इन्द्र'श्च मे सोम'श्च इन्द्र'श्च मे सविता च' इन्द्र'श्च मे सर'स्वती च इन्द्र'श्च मे पूषा च' इन्द्र'श्च मे बृस्पति'श्च इन्द्र'श्च मे मित्रश्च' इन्द्र'श्च मे वरु'णश्च इन्द्र'श्च मे त्वष्ठा' च इन्द्र'श्च मे धाता च' इन्द्र'श्च मे विष्णु'श्च इन्द्र'श्च मेऽश्विनौ' च इन्द्र'श्च मे रुत'श्च इन्द्र'श्च मे विश्वे' च मे देवा इन्द्र'श्च मे पृथिवी च' इन्द्र'श्च मेऽन्तरि'क्षं च इन्द्र'श्च मे द्यौश्च' इन्द्र'श्च मे दिश'श्च इन्द्र'श्च मे मूर्धा च' इन्द्र'श्च मे प्रजाप'तिश्च इन्द्र'श्च मे || 6 ||

गंशुश्च' मे श्मिश्च मेऽदा''भ्यश्च मेऽधि'पतिश्च म उपागंशुश्च' मेऽन्तर्यामश्च' म ऐन्द्रवावश्च' मे मैत्रावरुणश्च' म आश्विनश्च' मे प्रतिप्रस्थान'श्च मे शुक्रश्च' मे न्थी च' म आग्रणश्च' मे वैश्वदेवश्च' मे ध्रुवश्च' मे वैश्वारश्च' म ऋतुग्रहाश्च' मेऽतिग्राह्या''श्च म ऐंद्राग्नश्च' मे वैश्वदेवश्च' मे मरुत्वतीया''श्च मे माहेन्द्रश्च' म आदित्यश्च' मे सावित्रश्च' मे सारस्वतश्च' मे पौष्णश्च' मे पात्नीतश्च' मे हारियोनश्च' मे || 7 ||

ध्मश्च' मे र्हिश्च' मे वेदि'श्च मे दिष्णि'याश्च मे स्रुच'श्च मे चसाश्च' मे ग्रावा'णश्च मे स्वर'वश्च म उपवाश्च' मेऽधिषव'णे च मे द्रोणकशश्च' मे वाव्या'नि च मे पूभृच्च' म आधनीय'श्च आग्नी''ध्रं च मे हविर्धानं' च मे गृहाश्च' मे सद'श्च मे पुरोडाशा''श्च मे पताश्च' मेऽवभृथश्च' मे स्वगाकारश्च' मे || 8 ||

ग्निश्च' मे र्मश्च' मेऽर्कश्च' मे सूर्य'श्च मे प्राणश्च' मेऽश्वमेधश्च' मे पृथिवी मेऽदि'तिश्च मे दिति'श्च मे द्यौश्च' मे शक्व'रीङ्गुल'यो दिश'श्च मे ज्ञेन' कल्पन्तामृक्च' मे साम' च मे स्तोम'श्च मे यजु'श्च मे दीक्षा च' मे तप'श्च म तुश्च' मे व्रतं च' मेऽहोरात्रयो''र्-दृष्ट्या बृ'हद्रथंरे मे ज्ञेन' कल्पेतां || 9 ||

गर्भा''श्च मे त्साश्च' मे त्र्यवि'श्च मे त्र्यवीच' मे दित्यवाट् च' मे दित्यौही च' मे पञ्चा'विश्च मे पंचावी च' मे त्रित्सश्च' मे त्रित्सा च' मे तुर्यवाट् च' मे तुर्यौही च' मे पष्ठवाट् च' मे पष्ठौही च' म क्षा च' मे शा च' म ऋभश्च' मे वेहच्च' मेऽड्वां च मे धेनुश्च' आयु'र्-ज्ञेन' कल्पतां प्राणो ज्ञेन' कल्पताम्-अपानो ज्ञेन' कल्पताव्यानो ज्ञेन' कल्पतां चक्षु'र्-ज्ञेन' कल्पताग् श्रोत्रं' ज्ञेन' कल्पतां मनो' ज्ञेन' कल्पतां वाग्-ज्ञेन' कल्पताम्-त्मा ज्ञेन' कल्पतां ज्ञो ज्ञेन' कल्पताम् || 10 ||

एका' च मे तिस्रश्च' मे पञ्च' च मे प्त च' मे नव' च एका'दश च मे त्रयोदश च मे पञ्च'दश च मे प्तद'श च मे नव'दश च एक'विगंशतिश्च मे त्रयो'विगंशतिश्च मे पञ्च'विगंशतिश्च मे प्त विगं'शतिश्च मे नव'विगंशतिश्च एक'त्रिगंशच्च मे त्रय'स्त्रिगंशच्च मे चत'स्-रश्च मेऽष्टौ च' मे द्वाद'श च मे षोड'श च मे विगंतिश्च' मे चतु'र्विगंशतिश्च मेऽष्टाविगं'शतिश्च मे द्वात्रिगं'शच्च मे षट्-त्रिगं'शच्च मे चत्वारिग्ंशच्च' मे चतु'S-चत्वारिगंशच्च मेऽष्टाच'त्वारिगंशच्च मे वाज'श्च प्रवश्चा'पिजश्च क्रतु'श्च सुव'श्च मूर्धा व्यश्नि'यS-चान्त्यानS-चान्त्य'श्च भौश्च भुव'नS-चाधि'पतिश्च || 11 ||

ॐ इडा' देहूर्-मनु'र्-यज्ञनीर्-बृस्पति'रुक्थादानि' शगंसिद्-विश्वे'-देवाः सू''क्तवाः पृथि'विमार्मा मा' हिगंसीर्-धु' मनिष्ये मधु' जनिष्ये मधु' वक्ष्यामि मधु' वदिष्यामि मधु'मतीं देवेभ्यो वामुद्यासगंशुश्रूषेण्या''म् मनुष्ये''भ्यस्तं मा' देवा अ'वन्तु शोभायै' पितरोऽनु'मदन्तु ||

ॐ शांतिः शांतिः शान्तिः' ||

PDF, Full Site (with more options)