Back

श्री रामाष्टोत्तर शत नाम स्तोत्रम्

|| श्री राम अष्टोत्तर शतनामस्तोत्रम् ||

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः |
राजीवलोचनः श्रीमान् राजेन्द्रो रघ्पुङ्गवः || 1 ||

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः || 2 ||

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: || 3 ||

कॊउसल्येयः खरध्वंसी विराधवधपण्डितः |
विभीषणपरित्राता हरकोदण्डखण्डनः || 4 ||

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः |
जामदग्व्यमहादर्पदलनस्ताटकान्तकः || 5 ||

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् |
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः || 6 ||

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः |
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्षणः || 7 ||

अहल्याशापशमनः पितृभक्तो वरप्रदः |
जितेन्द्रियो जितक्रोधो जितावद्यो जगद्गुरुः || 8 ||

ऋक्षवानरसङ्घ्ती चित्रकूटसमाश्रयः |
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः || 9 ||

सर्वदेवाधिदेवश्चमृतवानरजीवनः |
मायामारीचहन्ता च महादेवो महाभुजः || 10 ||

सर्वदेवस्तुतः सॊउम्यो ब्रह्मण्यो मुनिसंस्तुतः |
महायोगी महोदारः सुग्रीवेप्सितराज्यदः || 11 ||

सर्वपुण्याधिकफलः स्मृतसर्वाघ्नाशनः |
आदिपुरुषः परमपुरुषो महापुरुष एव च || 12 ||

पुण्योदयो दयासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघ्वः || 13 ||

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः |
मायामानुषचारित्रो महादेवादिपूजितः || 14 ||

सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः |
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः || 15 ||

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः |
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः || 16 ||

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः |
परञ्ज्योतिः परन्धाम पराकाशः परात्परः |
परेशः पारगः पारः सर्वदेवात्मकः परः || 17 ||

श्रीरामाष्टोत्तरशतं भवतापनिवारकम् |
सम्पत्करं त्रिसन्ध्यासु पठतां भक्तिपूर्वकम् || 18 ||

रामाय रामभद्राय रामचन्द्राय वेधसे |
रघ्नाथाय नाथाय सीतायाःपतये नमः || 19 ||

|| इति श्रीस्कन्दपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ||

PDF, Full Site (with more options)