Back

श्री काल हस्तीश्वर शतकम्

श्रीविद्युत्कलिताऽजवञ्जवमहा-जीमूतपापाम्बुधा-
रावेगम्बुन मन्मनोब्जसमुदी-र्णत्वम्बुं गोल्पोयितिन् |
देवा! मी करुणाशरत्समयमिं-तें जालुं जिद्भावना-
सेवं दामरतम्परै मनियॆदन्- श्री कालहस्तीश्वरा! || 1 ||

वाणीवल्लभदुर्लभम्बगु भवद्द्वारम्बुन न्निल्चि नि
र्वाणश्रीं जॆऱपट्टं जूचिन विचारद्रोहमो नित्य क
ल्याणक्रीडलं बासि दुर्दशलपा लै राजलोकाधम
श्रेणीद्वारमु दूऱञ्जेसि तिपुडो श्री कालहस्तीश्वरा! || 2 ||

अन्ता मिध्य तलञ्चि चूचिन नरुं डट्लौ टॆऱिङ्गिन् सदा
कान्त ल्पुत्रुलु नर्धमुन् तनुवु नि क्कम्बञ्चु मोहार्णव
चिभ्रान्तिं जॆन्दि जरिञ्चु गानि परमार्धम्बैन नीयन्दुं दां
जिन्ताकन्तयु जिन्त निल्पण्डुगदा श्री कालहस्तीश्वरा! || 3 ||

नी ना सन्दॊडम्बाटुमाट विनुमा नीचेत जीतम्बु नें
गानिं बट्टक सन्ततम्बु मदि वेड्कं गॊल्तु नन्तस्सप
त्नानीकम्बुन कॊप्पगिम्पकुमु नन्नापाटीये चालुं दे
जीनॊल्लं गरि नॊल्ल नॊल्ल सिरुलन् श्री कालहस्तीश्वरा! || 4 ||

भवकेलीमदिरामदम्बुन महा पापात्मुण्डै वीडु न
न्नु विवेकिम्पं डटञ्चु नेनु नरकार्णोराशिपालैनं ब
ट्टवु; बालुण्डॊकचोट नाटतमितोड न्नूतं गूलङ्गं दं
ड्रि विचारिम्पक युण्डुना कटकटा श्री कालहस्तीश्वरा! || 5 ||

स्वामिद्रोहमुं जेसि येनॊकनि गॊल्वम्बोतिनो काक ने
नीमाट न्विननॊल्लकुण्डितिनॊ निन्ने दिक्कुगां जूडनो
येमी इट्टिवृधापराधिनगु नन्नी दुःखवाराशिवी
ची मध्यम्बुन मुञ्चि युम्पदगुना श्री कालहस्तीश्वरा! || 6 ||

दिविजक्ष्मा रुह धेनु रत्न घ्नभूति प्रस्फुरद्रत्नसा
नुवु नी विल्लु निधीश्वरुण्डु सखुं डर्णोराशिकन्याविभुं
डुविशेषार्चकुं डिङ्क नीकॆन घ्नुण्डुं गल्गुने नीवु चू
चि विचारिम्पवु लेमि नॆव्वण्डुडुपुन् श्री कालहस्तीश्वरा! || 7 ||

नीतो युध्धमु चेय नोम्पं गविता निर्माणशक्ति न्निनुं
ब्रीतुञ्जेयगलेनु नीकॊऱकु दण्ड्रिञ्जम्पगाञ्जाल ना
चेतन् रोकट निन्नुमॊत्तवॆऱतुञ्जीकाकु नाभक्ति ये
रीतिन्नाकिङ्क निन्नु जूडगलुगन् श्री कालहस्तीश्वरा! || 8 ||

आलुम्बिड्डलु दल्लिदण्ड्रुलु धनम्बञ्चु न्महाबन्धनं
बेला नामॆड गट्टिनाडविक निन्नेवेलं जिन्तिन्तु नि
र्मूलम्बैन मनम्बुलो नॆगडु दुर्मोहाब्धिलों ग्रुङ्कि यी
शीलामालपु जिन्त नॆट्लुडिपॆदो श्री कालहस्तीश्वरा! || 9 ||

निप्पै पातकतूलशैल मडचुन् नीनाममुन् मानवुल्
तप्पन् दव्वुल विन्न नन्तक भुजादर्पोद्धतक्लेशमुल्
तप्पुन्दारुनु मुक्तु लौदु रवि शास्त्रम्बुल्महापण्डितुल्
चॆप्पङ्गा दमकिङ्क शङ्क वलॆना श्री कालहस्तीश्वरा! || 10 ||

वीडॆम्बब्बिन यप्पुडुं दम नुतुल् विन्नप्पुडुम्बॊट्टलों
गूडुन्नप्पुडु श्रीविलासमुलु पैकॊन्नप्पुडुं गायकुल्
पाडङ्ग विनुनप्पुडुन् जॆलङ्गु दम्भप्रायविश्राणन
क्रीडासक्तुल नेमि चॆप्पवलॆनो श्री कालहस्तीश्वरा! || 11 ||

निनु सेविम्पग नापदल् वॊडमनी नित्योत्सवं बब्बनी
जनमात्रुण्डननी महात्मु डननी संसारमोहम्बु पै
कॊननी ज्ञानमु गल्गनी ग्रहगनुल् गुन्दिम्पनी मेलुव
च्चिन रानी यवि नाकु भूषणमुलो श्री कालहस्तीश्वरा! || 12 ||

ए वेदम्बु बठिञ्चॆ लूत भुजङ्गं बेशास्त्रमुल्सूचॆ दा
ने विद्याभ्यसनम्बॊनर्चॆं गरि चॆञ्चेमन्त्र मूहिञ्चॆ बो
धाविर्भावनिदानमुल् चदुवुलय्या! कावु! मीपादसं
सेवासक्तियॆ काक जन्तुततिकिन् श्री कालहस्तीश्वरा! || 13 ||

कायल् गाचॆ वधूनखाग्रमुलचे गायम्बु वक्षोजमुल्
रायन् रापडॆ ऱॊम्मु मन्मध विहारक्लेशविभ्रान्तिचे
ब्रायं बायॆनु बट्टगट्टॆ दलचॆप्पन् रोत संसारमें
जेयञ्जाल विरक्तुं जेयङ्गदवे श्री कालहस्तीश्वरा! || 14 ||

निन्नेरूपमुगा भजिन्तु मदिलो नीरूपु मोकालॊ स्त्री
चन्नो कुञ्चमु मेकपॆण्टिकयॊ यी सन्देहमुल्मान्पि ना
कन्नार न्भवदीयमूर्ति सगुणा कारम्बुगा जूपवे
चिन्नीरेजविहारमत्तमधुपा श्री कालहस्तीश्वरा! || 15 ||

निनु नावाङ्किलि गावुमण्टिनॊ मरुन्नीलाकाभ्रान्तिं गुं
टॆन पॊम्मण्टिनॊ यॆङ्गिलिच्चि तिनु तिण्टेङ्गानि कादण्टिनो
निनु नॆम्मिन्दग विश्वसिञ्चुसुजनानीकम्बु रक्षिम्पञ्जे
सिन नाविन्नपमेल गैकॊनवया श्री कालहस्तीश्वरा! || 16 ||

ऱालन् ऱुव्वगं जेतुलाडवु कुमारा! रम्मु रम्म्ञ्चुनें
जालन् जम्पङ्ग नेत्रमु न्दिवियङ्गाशक्तुण्डनें गानु ना
शीलं बेमनि चॆप्पनुन्नदिङ्क नी चित्तम्बु ना भाग्यमो
श्रीलक्ष्मीपतिसेविताङ्घियुगला! श्री कालहस्तीश्वरा! || 17 ||

राजुल् मत्तुलु वारिसेव नरकप्रायम्बु वारिच्चुनं
भोजाक्षीचतुरन्तयानतुरगी भूषादु लात्मव्यधा
बीजम्बुल् तदपेक्ष चालु मरितृप्तिं बॊन्दितिन् ज्ञानल
क्ष्मीजाग्रत्परिणाम मिम्मु दयतो श्री कालहस्तीश्वरा! || 18 ||

नीरूपम्बु दलम्पङ्गां दुदमॊदल् नेगान नीवैनचो
रारा रम्मनि यञ्चुं जॆप्पवु पृधारम्भम्बु लिङ्केटिकिन्!
नीर न्मुम्पुमु पाल मुम्पु मिङ्क निन्ने नम्मिनाण्डं जुमी
श्रीरामार्चित पादपद्मयुगला श्री कालहस्तीश्वरा! || 19 ||

नीकु न्मांसमु वाञ्छयेनि कऱवा नीचेत लेडुण्डङ्गां
जोकैनट्टि कुठारमुण्ड ननल ज्योतुण्ड नीरुण्डङ्गा
बाकं बॊप्प घ्टिञ्चि चेतिपुनुकन् भक्षिम्पकाबोयचें
जेकॊं टॆङ्गिलिमांसमिट्लु दगुना श्री कालहस्तीश्वरा! || 20 ||

राजै दुष्कृतिं जॆन्दॆं जन्दुरुण्डु राराजै कुबेरुण्डु दृ
ग्राजीवम्बुनं गाञ्चॆ दुःखमु कुरुक्ष्मापालुं डामाटने
याजिं गूलॆ समस्तबन्धुवुलतो ना राजशब्धम्बु ची
छी जन्मान्तरमन्दु नॊल्लनुजुमी श्री कालहस्तीश्वरा! || 21 ||

राजर्धातुण्डैनचो नॆचट धर्मम्बुण्डु नेरीति ना
नाजातिक्रिय लेर्पडुन् सुखमु मान्यश्रेणि कॆट्लब्बु रू
पाजीवालिकि नेदि दिक्कु धृतिनी भक्तुल् भवत्पादनी
रेजम्बुल् भजियिन्तु रेतॆऱङ्गुनन् श्री कालहस्तीश्वरा! || 22 ||

तरङ्गल् पिप्पलपत्रमुल् मॆऱङ्गु टद्दम्बुल् मरुद्दीपमुल्
करिकर्णान्तमु लॆण्डमावुल ततुल् खद्योत्कीटप्रभल्
सुरवीधीलिखिताक्षरम्बु लसुवुल् ज्योत्स्नापःपिण्डमुल्
सिरुलन्देल मदान्धुलौदुरु जनुल् श्री कालहस्तीश्वरा! || 23 ||

निन्नुन्नम्मिन रीति नम्म नॊरुलन् नीकन्न नाकॆन्नले
रन्नलम्मुलु तल्लिदण्ड्रुलु गुरुन्दापत्सहायुन्दु ना
यन्ना! यॆन्नडु नन्नु संस्कृतिविषादाम्भोधि दाटिञ्चि य
छ्चिन्नानन्दसुखाब्धिं देल्चॆदॊ कदे श्री कालहस्तीश्वरा! || 24 ||

नी पञ्चं बडियुण्डगां गलिगिनन् भिक्षान्नमे चालु न्
क्षेपं बब्बिन राजकीटमुल नेसेविम्प्ङ्गानोप ना
शापाशम्बुलं जुट्टि त्रिप्पकुमु संसारार्धमै बण्टुगां
जेपट्टं दय गल्गेनेनि मदिलो श्री कालहस्तीश्वरा! || 25 ||

नी पेरुन् भवदङ्घितीर्धमु भवन्निष्ठ्यूत ताम्बूलमुन्
नी पल्लॆम्बु प्रसादमुं गॊनिकदा ने बिड्डनैनाण्ड न
न्नीपाटिं गरुणिम्पु मोम्प निङ्क नीनॆव्वारिकिं बिड्डगां
जेपट्टं दगुं बट्टि मानं दगदो श्री कालहस्तीश्वरा! || 26 ||

अम्मा यय्य यटञ्चु नॆव्वरिनि नेनन्नन्शिवा! निन्नुने
सुम्मी! नी मदिं दल्लिदण्ड्रुलनटञ्चु न्जूडङ्गाम्बोकु ना
किम्मैं दल्लियुं दण्ड्रियुन् गुरुण्डु नीवे काक संसारपुं
जिम्मञ्जीकण्टि गप्पिन न्गडवु नन् श्री कालहस्तीश्वरा! || 27 ||

कॊडुकुल् पुट्ट रटञ्चु नेड्तु रविवेकुल् जीवनभ्रान्तुलै
कॊडुकुल् पुट्टरॆ कौरवेन्द्रुन कनेकुल् वारिचे नेगतुल्
वडसॆं बुत्रुलु लेनि या शुकुनकुन् बाटिल्लॆने दुर्गतुल्!
चॆडुने मोक्षपदं मपुत्रकुनकुन् श्री कालहस्तीश्वरा! || 28 ||

ग्रहदोषम्बुलु दुर्निमित्तमुलु नीकल्याणनामम्बु प्र
त्यहमुं बेर्कॊनुत्तमोत्तमुल बाधम्बॆट्टगानोपुने?
दहनुं गप्पङ्गञ्जालुने शलभसन्तानम्बु नी सेवं जे
सि हतक्लेसुलु गारुगाक मनुजुल् श्री कालहस्तीश्वरा! || 29 ||

अडुगंमोनिक नन्यमार्गरतुलम्ब्राणावनोत्साहिनै
यडुगम्बोयिन मोदु नीदु पदपद्माराधकश्रेणियु
न्नॆडकु न्निन्नु भजिम्पङ्गाङ्गनियु नाकेला परापेक्ष को
रॆडि दिङ्केमि भवत्प्रसादमॆ तगुन् श्री कालहस्तीश्वरा! || 30 ||

मदमातङ्गमु लन्दलम्बुल हरुल् माणिक्यमु ल्पल्लकुल्
मुदितल् चित्रदुकूलमु ल्परिमलम्बु ल्मोक्षमीञ्जालुने?
मदिलो वीनि नपेक्षसेसि नृपधामद्वारदेशम्बुं गा
चि दिनम्बुल् वृधपुत्तुरज्ञुलकटा श्री कालहस्तीश्वरा! || 31 ||

रोसी रोयदु कामिनीजनुल तारुण्योरुसौख्यम्बुलन्
पासी पायरु पुत्रमित्रजन सम्पद्भ्रान्ति वाञ्छालतल्
कोसी कोयदु नामनं बकट नीकुं ब्रीतिगा सत् क्रियल्
चेसी चेयदु दीनि त्रुल्लणपवे श्री कालहस्तीश्वरा! || 32 ||

ऎन्नेल्लुन्दु नेमि गन्दु निङ्कनेनॆव्वारि रक्षिञ्चॆदन्
निन्ने निष्ठ भजिञ्चॆद न्निरुपमोन्निद्रप्रमोदम्बु ना
कॆन्नण्डब्बॆडु न्न्तकालमिङ्क नेनिट्लुन्न नेमय्यॆडिं?
जिन्नम्बुच्चक नन्नु नेलुकॊलवे श्री कालहस्तीश्वरा! || 33 ||

चावं गालमु चेरुवौ टॆऱिङ्गियुं जालिम्पङ्गा लेक न
न्नॆवैद्युण्डु चिकित्सं ब्रोवङ्गलण्डो येमन्दु रक्षिञ्चुनो
ए वेल्पुल् कृपञ्जूतुरो यनुचु निन्निन्तैनं जिन्तिम्पण्डा
जीवच्छ्राध्धमुं जेसिकॊन्न यतियुन् श्री कालहस्तीश्वरा! || 34 ||

दिनमुं जित्तमुलो सुवर्णमुखरी तीरप्रदेशाम्रका
ननमध्योपल वेदिकाग्रमुन नानन्दम्बुनं बङ्कजा
नननिष्थ न्नुनुं जूडं गन्ननदिवो सौख्यम्बु लक्ष्मीविला
सिनिमायानटनल् सुखम्बु लगुने श्री कालहस्तीश्वरा! || 35 ||

आलञ्चु न्मॆडं गट्टि दानिकि नवत्यश्रेणिं गल्पिञ्चि त
द्भालव्रातमु निच्चिपुच्चुटनु सम्बन्धम्बु गाविञ्चि या
मालर्मम्बुन बान्धवं बनॆडि प्रेमं गॊन्दऱं द्रिप्पङ्गां
सीलन्सील यमर्चिन ट्लॊसङ्गितो श्री कालहस्तीश्वरा! || 36 ||

तनुवे नित्यमुगा नॊनर्चु मदिलेदा चच्चि जन्मिम्पकुं
ड नुपायम्बु घ्टिम्पु मागतुल रॆण्ट न्नेर्पु लेकुन्न ले
दनि नाकिप्पुड चॆप्पु चेयङ्गल कार्यम्बुन्न संसेवं जे
सि निनुं गाञ्चॆदङ्गाक कालमुननो श्री कालहस्तीश्वरा! || 37 ||

पदुनाल्गेलॆ महायुगम्बु लॊक भूपालुण्डु; चॆल्लिञ्चॆ न
य्युदयास्ताचलसन्धि नाज्ञ नॊकं डायुष्मन्तुण्डै वीरिय
भ्युदयं बॆव्वरु चॆप्पङ्गा विनरॊ यल्पुल्मत्तुलै येल च
च्चॆदरो राजुल मञ्चु नक्कटकटा! श्री कालहस्तीश्वरा! || 38 ||

राजन्नन्तनॆ पोवुना कृपयु धर्मम्बाभिजात्यम्बु वि
द्याजातक्षम सत्यभाषणमु विद्वन्मित्रसंरक्षयुन्
सौगन्यम्बु कृतम्बॆऱुङ्गटयु विश्वासम्बु गाकुन्न दु
र्बीजश्रेष्थुलु गां गतम्बु गलदे श्री कालहस्तीश्वरा! || 39 ||

मुनु नीचे नपवर्गराज्यपदवी मूर्धाभिषेकम्बु गां
चिन पुण्यात्मुलु नेनु नॊक्कसरिवो चिन्तिञ्चि चूडङ्ग नॆ
ट्लनिनं गीटफणीन्द्रपोतमदवे दण्डोग्रहिंसाविचा
रिनि गाङ्गां निनु गानङ्गाक मदिलो श्री कालहस्तीश्वरा! || 40 ||

पवमानाशनभूषणप्रकरमुन् भद्रेभचर्मम्बु ना-
टविकत्वम्बुं प्रियम्बुलै भुगहशुण्डालातवीचारुलन्
भवदुःखम्बुलं बापु टॊप्पुं जॆलन्दिम्बाटिञ्चि कैवल्यमि-
च्चि विनोदिञ्चुट केमि कारणमया श्री कालहस्तीश्वरा! || 41 ||

अमरस्त्रील रमिञ्चिनं जॆडदु मोहं बिन्तयुन् ब्रह्मप-
ट्टमु सिध्धिञ्चिन नास दीऱदु निरूढक्रोधमुन् सर्वलो-
कमुल न्म्रिङ्गिन मान दिन्दुं गल सौ-ख्यं बॊल्ल नीसेवं जे-
सि महापातकवारिराशिं गडतुन् श्री कालहस्तीश्वरा! || 42 ||

चनुवारिं गनि येद्चुवारु जमुण्डा सत्यम्बुगा वत्तु मे
मनुमानम्बिङ्क लेदु नम्ममनि तारावेल नारेवुनन्
मुनुङ्गम्बोवुचु बास सेयुट सुमी मुम्माटिकिं जूडगां
जॆनटु ल्गानरु दीनिभावमिदिवो श्री कालहस्तीश्वरा! || 43 ||

भवदुःखम्बुलु राजकीटमुल नेब्रार्धिञ्चिनं बायुने
भवदङ्घिस्तुतिचेतङ्गाक विलसद्बालक्षुधाक्लेशदु
ष्टविधुल्मानुनॆ चूड मेङ्कमॆडचण्टन्दल्लि कारुण्यद्ब
ष्थिविशेषम्बुन निच्चि चण्टम्बलॆ नो श्री कालहस्तीश्वरा! || 44 ||

पवि पुष्पम्बगु नग्नि मञ्चगु नकूपारम्बु भूमीस्थलं
बवु शत्रुं डतिमित्रुण्डौ विषमु दिव्याहारमौ नॆन्नङ्गा
नवनीमण्डलिलोपलन् शिव शिवे त्याभाषणोल्लासिकिन्
शिव नी नाममु सर्ववश्यकरमौ श्री कालहस्तीश्वरा! || 45 ||

लेवो कानलं गन्धमूलफलमुल् लेवो गुहल् तोयमुल्
लेवो येऱुलं बल्लवास्तरणमुल् लेवो सदा यात्मलो
लेवो नीवु विरक्तुल न्मनुप जालिं बॊन्दि भूपालुरन्
सेवल् सेयङ्गं बोदु रेलॊकॊ जनुल् श्री कालहस्तीश्वरा! || 46 ||

मुनु नें बुट्टिन पुट्टु लॆन्नि गलवो मोहम्बुचे नन्दुञ्जे
सिन कर्मम्बुल प्रोवु लॆन्नि गलवो चिन्तिञ्चिनन् गान नी
जननम्बे यनि युन्न वाड निदिये चालिम्पवे निन्नुं गॊ
ल्चिन पुण्यम्बुनकुं गृपारतुण्डवै श्री कालहस्तीश्वरा! || 47 ||

तनु वॆन्दाक धरित्रि नुण्डु ननु नन्दाकन् महारोगदी
पनदुःखादुलं बॊन्दकुण्ड ननुकम्पादृष्टि वीक्षिञ्चि या
वॆनुकन् नीपदपद्ममुल् दलञ्चुचुन् विश्वप्रपञ्चम्बुं बा
सिन चित्तम्बुन नुण्डञ्जेयङ्गदवे श्री कालहस्तीश्वरा! || 48 ||

मलभूयिष्ट मनोजधाममु सुषुम्नाद्वारमो यारु कुं
डलियो पादकराक्षियुग्मम्बुलु षट्कञ्जम्बुलो मोमु दा
जलजम्बो निटलम्बु चन्द्रकलयो सङ्गम्बु योगम्बॊ गा
सिलि सेविन्तुरु कान्तलन् भुवि जनुल् श्री कालहस्तीश्वरा! || 49 ||

जलकम्बुल् रसमुल् प्रसूनमुलु वाचाबन्धमुल् वाद्यमु
ल्कलशब्धध्वनु लञ्चिताम्बर मलङ्कारम्बु दीप्तु ल्मॆऱुं
गुलु नैवेद्यमु माधुरी महिमगां गॊल्तुन्निनुन् भक्तिरं
जिल दिव्यार्चन गूर्चि नेर्चिन क्रियन् श्री कालहस्तीश्वरा! || 50 ||

एलील न्नुतियिम्पवच्चु नुपमोत्प्रेक्षाध्वनिव्यङ्ग्यश
ब्धालङ्कारविशेषभाषल कलभ्यम्बैन नीरूपमुं
जालुञ्जालुं गवित्वमुल्निलुचुने सत्यम्बु वर्णिञ्चुचो
ची! लज्जिम्परुगाक मादृशकवुल् श्री कालहस्तीश्वरा! || 51 ||

पालुं बुव्वयुं बॆट्टॆदं गुडुवरा पापन्न रा यन्न ले
लेलॆम्मन्न नरण्टिपण्ड्लुं गॊनि तेलेकुन्न नेनॊल्लनं
टे लालिम्परे तल्लिदण्ड्रुलपु डट्ले तॆच्चि वात्सल्य ल
क्ष्मीलीलावचनम्बुलं गुडुपरा श्री कालहस्तीश्वरा! || 52 ||

कललञ्चुन् शकुनम्बुलञ्चु ग्रहयोगं बञ्चु सामुद्रिकं
बु लटञ्चुं दॆवुलञ्चु दिष्ट्मनुचुन् भूतम्बुलञ्चु न्विषा
दुलटञ्चु न्निमिषार्ध जीवनमुलञ्चुं ब्रीतिं बुट्टिञ्चि यी
सिलुगुल् प्राणुलकॆन्नि चेसितिवया श्री कालहस्तीश्वरा! || 53 ||

तलमीन्दं गुसुमप्रसाद मलिकस्थानम्बुपै भूतियुन्
गलसीमम्बुन दण्ड नासिकतुदन् गन्धप्रसारम्बु लो
पल नैवेद्यमुं जेर्चु ने मनुजं डाभक्तुण्डु नीकॆप्पुडुं
जॆलिकाडै विहरिञ्चु रौप्यगिरिपै श्री कालहस्तीश्वरा! || 54 ||

आलुं बिड्डलु मित्रुलुन् हितुलु निष्टर्धम्बु लीनेर्तुरे
वेल न्वारि भजिम्पं जालिपड काविर्भूत मोदम्बुनं
गालम्बॆल्ल सुखम्बु नीकु निङ्क भक्तश्रेणि रक्षिम्पके
श्रीलॆव्वारिकिं गूडम्बॆट्टॆदवया श्री कालहस्तीश्वरा! || 55 ||

सुलभुल्मूर्खु लनुत्तमोत्तमुल राजुल्गल्गियेवेल न
न्नलन्तलबॆट्टिन नी पदाब्धमुलं बायञ्जाल नेमिच्चिनं
गलधौताचल मेलु टम्बुनिधिलों गापुण्डु टब्जम्बु पैं
जॆलुवॊप्पुन् सुखियिम्पं गाञ्चुट सुमी श्री कालहस्तीश्वरा! || 56 ||

कलधौताद्रियु नस्थिमालिकयु गोगन्धर्वमुन् बुन्कयुं
बुलितोलु न्भसितम्बुं बाम्पतॊदवुल् पोकुण्डं दोम्बुट्लकै
तॊलि नेवारलतोडं बुट्टक कलादुल्गल्गॆ मेलय्यॆना
सिलुवुलूरमुचेसिकॊं टॆऱिङ्गिये श्री कालहस्तीश्वरा! || 57 ||

श्रुतुलभ्यासमुचेसि शास्त्रगरिमल् शोधिञ्चि तत्त्वम्बुलन्
मति नूहिञ्चि शरीर मस्थिरमु ब्रह्मम्बॆन्न सत्यम्बु गां
चिति मञ्चुन् सभलन् वृधावचनमु ल्चॆप्पङ्गने कानि नि
र्जितचित्तस्थिर सौख्यमुल् दॆलियरो श्री कालहस्तीश्वरा! || 58 ||

गति नीवञ्चु भजिञ्चुवार लपवर्गं बॊन्दगानेल सं
ततमुं गूटिकिनै चरिम्प विनलेदा 'यायु रन्नं प्रय
च्छति' यञ्चुन्मॊऱवॆट्टगा श्रुतुलु संसारान्धकाराभि दू
षितदुर्मार्गुल् गानं गानम्बडवो श्री कालहस्तीश्वरा! || 59 ||

रतिरा जुद्धति मीऱ नॊक्कपरि गोराजाश्वुनि न्नॊत्तं बो
नतं डादर्पकु वेग नॊत्त गवयं बाम्बोतुनुं दाङ्कि यु
ग्रतं बोराडङ्गनुन्न युन्नडिमि लेङ्गल्वोलॆ शोकानल
स्थितिपालै मॊऱपॆट्टुनन् मनुपवे श्री कालहस्तीश्वरा! || 60 ||

अन्ता संशयमे शरीरघ्टनम्बन्ता विचारम्बॆ लो
नन्ता दुःखपरम्परानिवितमॆ मेनन्ता भयभ्रान्तमे
यन्तानन्तशरीरशोषणमॆ दुर्व्यापारमे देहिकिन्
जिन्तन् निन्नुं दलञ्चि पॊन्दरु नरुल् श्री कालहस्तीश्वरा! || 61 ||

सन्तोषिञ्चितिनिं जालुञ्जालु रतिराजद्वारसौख्यम्बुलन्
शान्तिन् बॊन्दितिं जालुञ्जालु बहुराजद्वारसौख्यम्बुलन्
शान्तिं बॊन्दॆदं जूपु ब्रह्मपदराजद्वारसौख्यम्बु नि
श्चिन्तन् शान्तुण्ड नौदु नी करुणचे श्री कालहस्तीश्वरा! || 62 ||

स्तोत्रं बन्युलं जेयनॊल्लनि व्रतस्थुल्वोलॆ वेसम्बुतों
बुत्री पुत्र कलत्र रक्षण कलाबुध्धिन् नृपाला(अ)धमन्
बात्रं बञ्चु भजिम्पम्बोदु रितियुन् भाष्यम्बॆ यिव्वारिचा
रित्रं बॆन्नण्डु मॆच्च नॆञ्च मदिलो श्री कालहस्तीश्वरा! || 63 ||

अकलङ्कस्थिति निल्पि नाड मनु घ्ण्टा(आ)रावमुन् बिन्दुदी
पकलाश्रेणि विवेकसाधनमुलॊप्पन् बूनि यानन्दता
रकदुर्गाटविलो मनोमृगमुगर्वस्फूर्ति वारिञ्चुवा
रिकिङ्गा वीडु भवोग्रबन्धलतिकल् श्री कालहस्तीश्वरा! || 64 ||

ऒकयर्धम्बु निन्नु ने नडुगङ्गा नूहिञ्चि नॆट्लैनं बॊ
म्मु कवित्वम्बुलु नाकुं जॆन्दनिवि येमो यण्टिवा नादुजि
ह्वकु नैसर्गिक कृत्य मिन्तिय सुमी प्रार्धिञ्चुटे कादु को
रिकल न्निन्नुनुगान नाकु वशमा श्री कालहस्तीश्वरा! || 65 ||

शुकमुल् किंशुकपुष्पमुल् गनि फलस्तोमं बटञ्चुन्समु
त्सुकतं देरङ्गं बोवु नच्चट महा दुःखम्बु सिद्धिञ्चुं; ग
र्मकलाभाषलकॆल्लं ब्रापुलगु शास्त्रम्बु ल्विलोकिञ्चुवा
रिकि नित्यत्वमनीष दूरमगुञ्जू श्री कालहस्तीश्वरा! || 66 ||

ऒकरिं जम्पि पदस्थुलै ब्रतुकं दामॊक्कॊक्क रूहिन्तुरे
लॊकॊ तामॆन्नण्डुं जावरो तमकुं बोवो सम्पदल् पुत्रमि
त्रकलत्रादुलतोड नित्य सुखमन्दं गन्दुरो युन्नवा
रिकि लेदो मृति यॆन्नण्डुं गटकट श्री कालहस्तीश्वरा! || 67 ||

नी कारुण्यमुं गल्गिनट्टि नरुं डेनीचालयम्बुल जॊरं
डेकार्पण्यपु माटलाड नरुगं डॆव्वारितो वेषमुल्
गैकोडे मतमुल् भजिम्पं डिलनेकष्टप्रकारम्बुलन्
जीकाकै चॆडिपोन्दु जीवनदशन् श्री कालहस्तीश्वरा! || 68 ||

ज्ञातुल् द्रोहम्बु वाण्ड्रु सेयुकपटेर्यादि क्रियादोषमुल्
मातण्ड्रान सहिम्परादु प्रतिकर्मम्बिञ्चुके जेयगां
बोते दोसमु गान मानि यतिनै पोङ्गोरिनन् सर्वदा
चेतःक्रोधमु मान दॆट्लु नडुतुन् श्री कालहस्तीश्वरा! || 69 ||

चदुवुल् नेर्चिन पण्डिताधमुलु स्वेच्छाभाषणक्रीडलन्
वदरन् संशयभीकराटवुलं द्रोवलप्पि वर्तिम्पङ्गा
मदनक्रोधकिरातुलन्दुं गनि भीमप्रौढिचें दाङ्किनं
जॆदरुं जित्तमु चित्तगिम्पङ्गदवे श्री कालहस्तीश्वरा! || 70 ||

रोसिं देण्टिदि रोन्त देण्टिदि मनॊ रोगस्थुण्डै देहि तां
बूसिन्देण्टिदि पून्त लेण्टिवि मदा(अ)पूतम्बु ली देहमुल्
मूसिन्देण्टिदि मून्तलेण्टिवि सदामूढत्वमे कानि तां
जेसिन्देण्टिदि चेन्तलेण्टिवि वृधा श्री कालहस्तीश्वरा! || 71 ||

श्री शैलेशु भजिन्तुनो यभवुङ्गाञ्ची नाधु सेविन्तुनो
काशीवल्लभुं गॊल्वम्बोदुनॊ महा कालेशुं बूजिन्तुनो
नाशीलं बणुवैन मेरु वनुचुन् रक्षिम्पवे नी कृपा
श्री शृङ्गारविलासहासमुलचे श्री कालहस्तीश्वरा! || 72 ||

अयवारै चरियिम्पवच्चुं दन पादां(अ)भोजतीर्धम्बुलन्
दयतों गॊम्मनवच्चु सेवकुनि यर्धप्राणदेहादुल
न्नियु ना सॊम्मनवच्चुङ्गानि सिरुलन्निन्दिञ्चि निन्नात्मनि
ष्क्रियतं गानङ्गरादु पण्डितुलकुन् श्री कालहस्तीश्वरा! || 73 ||

माया(अ) जाण्डकरण्डकोटिं बॊडिगामर्धिञ्चिरो विक्रमा(अ)
जेयुं गायजुं जम्पिरो कपटलक्ष्मी मोहमुं बासिरो
यायुर्दयभुजङ्गमृत्युवु ननायासम्बुनन् गॆल्चिरो
श्रेयोदायक् लौदु रॆट्टु लितरुल् श्री कालहस्तीश्वरा! || 74 ||

चविगां जूड विनङ्ग मूर्कॊनं दनूसङ्घ्र्षणास्वादमॊं
द विनिर्मिञ्चॆद वेल जन्तुवुल नेतत्क्रीडले पातक
व्यवहारम्बलु सेयुनेमिटिकि मायाविद्यचे ब्रॊद्दुपु
च्चि विनोदिम्पङ्ग दीन नेमि फलमो श्री कालहस्तीश्वरा! || 75 ||

वॆनुकं जेसिन घ्रदुर्दशलु भाविम्पङ्ग रोन्तय्यॆडुन्
वॆनुकन् मुन्दट वच्चु दुर्मरणमुल् वीक्षिम्प भीतय्यॆडुन्
ननु नेञ्जूडग नाविधुललञ्चियुन् नाके भयं बय्यॆडुं
जॆनकुञ्जीङ्कटियायॆं गालमुनकुन् श्री कालहस्तीश्वरा! || 76 ||

परिशीलिञ्चिति मन्त्रतन्त्रमुलु चॆप्प न्विण्टि साङ्ख्यादियो
ग रहस्यम्बुलु वेद शास्त्रमुलु वक्काणिञ्चितिन् शङ्कवो
दरयं गुम्मडिकायलोनि यवगिञ्जन्तैन नम्मिच्ञ्चि सु
स्थिरविज्ञानमु त्रोवं जॆप्पङ्गदवे श्री कालहस्तीश्वरा! || 77 ||

मॊदलं जेसिनवारि धर्ममुलु निर्मूलम्बुगां जेसि दु
र्मदुलै यिप्पुडु वारॆ धर्ममु लॊनर्पं दम्मु दैवम्बु न
व्वडॆ रानुन्न दुरात्मुलॆल्ल दमत्रोवं बोवरे एल चे
सॆदरो मीन्दु दलञ्चिचूड कधमुल् श्री कालहस्तीश्वरा! || 78 ||

कासन्तैन सुखं बॊनर्चुनॊ मनःकामम्बु लीडेर्चुनो
वीसम्बैननु वॆण्टवच्चुनॊ जगद्विख्यातिं गाविञ्चुनो
दोसम्बु ल्बॆडं बॊपुनो वलसिनन्दोड्तो मिमुं जूपुनो
छी! संसारदुराश येलुदुपवो श्री कालहस्तीश्वरा! || 79 ||

ऒकपूण्टिञ्चुक कूड तक्कुवगुने नोर्वङ्गलें डॆण्डको
पक नीडन्वॆदकुं जलिं जडिचि कुम्पट्लॆत्तुकोञ्जूचु वा
नकु निण्डिण्ड्लुनु दूऱु नीतनुवु दीनन्वच्चु सौख्यम्बु रो
सि कडासिम्परुगाक मर्त्वुलकट श्री कालहस्तीश्वरा! || 80 ||

केदारादिसमस्ततीर्धमुलु कोर्मिञ्जूडं बोनेण्टिकिन्
गाडा मुङ्गिलि वारणासि! कडुपे कैलासशैलम्बु मी
पादध्यानमु सम्भविञ्चुनपुडे भाविम्प नज्ञानल
क्ष्मीदारिद्र्युलु गारॆ लोकु लकटा! श्री कालहस्तीश्वरा! || 81 ||

तमकॊं बॊप्पं बराङ्गनाजनपर द्रव्यम्बुलन् म्रुच्चिलं
ग महोद्योगमु सेयनॆम्मनमुदॊङ्गं बट्टि वैराग्यपा
शमुलं जुट्टि बिगिमञ्चि नीदुचरण स्तम्भञ्जुनं गट्टिवै
चि मुदं बॆप्पुडुं गल्गञ्जेय गडवे श्री कालहस्तीश्वरा! || 82 ||

वेधं दिट्टगरादुगानि भुविलो विद्वांसुलञ्जेय ने
ला धीचातुरिं जेसॆं जेसिन गुलामापाटने पोक क्षु
द्बाधादुल् गलिगिम्पनेल यदि कृत्यम्बैन दुर्मार्गुलं
जी! धात्रीशुलं जेयनेण्टि ककटा! श्री कालहस्तीश्वरा! || 83 ||

पुडमि न्निन्नॊक बिल्वपत्रमुननें बूजिञ्चि पुण्यम्बुनुं
बडयन्नेरक पॆक्कुदैवमुलकुं बप्पुल् प्रसादम्बुलं
गुडुमुल् दोसॆलु सारॆसत्तुलडुकुल् गुग्गिल्लुनुं बेट्टुचुं
जॆडि यॆन्दुं गॊऱगाकपोदु रकटा! श्री कालहस्तीश्वरा! || 84 ||

वित्तज्ञानमु पादु चित्तमु भवावेशम्बु रक्षाम्बुवुल्
मत्तत्वम्बु तदङ्कुरं ऐनृतमुल् माऱाकु लत्यन्तदु
द्वृत्तुल् पुव्वुलुं बण्ड्लु मन्मधमुखा विर्भूतदोषम्बुलुं
जित्ताध्युन्नतनिम्बभूजमुनकुन् श्री कालहस्तीश्वरा! || 85 ||

नीपैं गाप्यमु चॆप्पुचुन्न यतण्डुन्नीपद्यमुल् व्रासियि
म्मा पाठंमॊनरिन्तुनन्न यतण्डुन् मञ्जुप्रबन्धम्बु नि
ष्टापूर्तिं बठियिञ्चुचुन्न यतण्डुन् सद्बान्धवुल् गाक ची
ची! पृष्ठागतबान्धवम्बु निजमा! श्री कालहस्तीश्वरा! || 86 ||

सम्पद्गर्वमुं बाऱन्द्रोलि रिपुलन् जङ्किञ्चि याकाङ्क्षलन्
दम्पुल्वॆट्टि कलङ्कमु ल्नऱकि बन्धक्लेशदोषम्बुलं
जिम्पुल्सेसि वयोविलासमुलु सङ्क्षेपिञ्चि भूतम्बुलं
जॆम्पल्वेयक निन्नुं गाननगुना श्री कालहस्तीश्वरा! || 87 ||

राजश्रेणिकि दासुलै सिरुलं गोरं जेरङ्गा सौख्यमो
यी जन्मम्बु तरिम्पञ्जेयगल मिम्मे प्रॊद्दु सेविञ्चु नि
र्व्याजाचारमु सौख्यमो तॆलियलेरौ मानवु ल्पापरा
जीजातातिमदान्धबुद्धु लगुचुन् श्री कालहस्तीश्वरा! || 88 ||

निन्नं जूडरॊ मॊन्नं जूडरो जनुल् नित्यम्बु जावङ्ग ना
पन्नु ल्गन्ननिधान मय्यॆडि धनभ्रान्तिन् विसर्जिम्पले
कुन्ना रॆन्नण्डु निन्नु गण्डु रिक मर्त्वुल् गॊल्वरेमो निनुन्
विन्नं बोवक यन्यदैवरतुलन् श्री कालहस्तीश्वरा! || 89 ||

नन्ने यॆनुङ्गुतोलुदुप्पटमु बुव्वाकालकूतम्बु चे
गिन्ने ब्रह्मकपाल मुग्रमगु भोगे कण्ठहारम्बु मेल्
निन्नीलागुन नुण्टयुं दॆलिसियुन् नीपादपद्मम्बु चे
र्चॆन् नारयणुं डॆट्लु मानसमुं दा श्री कालहस्तीश्वरा! || 90 ||

द्वारद्वारमुलन्दुं जञ्चुकिजनव्रातम्बु दण्डंमुलन्
दोरन्त्स्थलि बग्गनं बॊडुचुचुन् दुर्भाषलाड न्मऱिन्
वारिं ब्रार्धनचेसि राजुलकु सेवल्सेयङ्गाम्बोरुल
क्ष्मीराज्यम्बुनु गोरि नीमरिजनुल् श्री कालहस्तीश्वरा! || 91 ||

ऊरूरं जनुलॆल्ल बिक्ष मिदरोयुन्दं गुहल्गल्गवो
चीरानीकमु वीधुलं दॊरुकरो शीतामृतस्वच्छवाः
पूरं बेरुलं बाऱदो तपसुलम्ब्रोवङ्ग नीवोपवो
चेरं बोवुदुरेल रागुल जनुल् श्री कालहस्तीश्वरा! || 92 ||

दय जूडुण्डनि गॊन्दऱाडुदुरु नित्यम्बुन् निनुं गॊल्चुचुन्
नियमं बॆन्तो फलम्बु नन्तियॆकदा नीवीय पिण्डॆन्तो अं
तियका निप्पटियुं दलम्पननु बुद्धिं जूड; नेलब्बुनि
ष्क्रियतन् निन्नु भजिम्प किष्टसुखमुल् श्री कालहस्तीश्वरा! || 93 ||

आरावं बुदयिञ्चॆं दारकमुग नात्माभ्रवीधिन्महा(अ)
कारोकारमकारयुक्तमगु नोङ्काराभिधानम्बु चॆ
न्नारुन् विश्व मनङ्गं दन्महिमचे नानादबिन्दुल् सुख
श्री रञ्जिल्लं गडङ्गु नीवदॆ सुमी श्री कालहस्तीश्वरा! || 94 ||

नीभक्तु ल्मदिवेल भङ्गुल निनुन्सेविम्बुचुन् वेडङ्गा
लोभम्बेटिकि वारि कोर्कुलु कृपलुत्वम्बुनं दीर्मरा
दा भव्यम्बुं दलञ्चि चूडु परमार्धं बिच्चि पॊम्मन्न नी
श्री भाण्डरमुलों गॊऱन्तपडुना श्री कालहस्तीश्वरा! || 95 ||

मॊदलन्भक्तुलकिच्चिनाण्डवुगदा मोक्षम्बु नें डेमया
'मुदियङ्गा मुदियङ्गं बुट्टु घ्नमौ मोहम्बु लोभम्बु' न
न्नदि सत्यम्बु कृपं दलम्प नॊकवुण्यात्मुण्डु निन्नात्म गॊ
ल्चि दिनम्बुन् मॊऱवॆट्टङ्गां गटगटा! श्री कालहस्तीश्वरा! || 96 ||

कालद्वारकवाटबन्धनमु दुष्काल्प्रमाणक्रिया
लोलाजालकचित्रगुप्तमुखव ल्मीकोग्रजिह्वाद्भुत
व्यलव्यालविरोधि मृत्युमुखदंष्ट्रा(अ)हार्य वज्रम्बु दि
क्चेलालङ्कृत! नीदुनाम मरयन् श्री कालहस्तीश्वरा! || 97 ||

पदिवेललैननु लोककण्टकुलचें ब्राप्रिञ्चु सौख्यम्बु ना
मदिकिं बथ्यमु गादु सर्वमुनकुन् मध्यस्थुण्डै सत्यदा
नदयादुल् गल राजु नाकॊसङ्गु मेनव्वानि नी यट्लचू
चि दिनम्बुन् मुदमॊन्दुदुन् गडपटन् श्री कालहस्तीश्वरा! || 98 ||

तातल् तल्लियुं दण्ड्रियुन् मऱियुं बॆद्दल् चावगां जूडरो
भीतिं बॊन्दङ्गनेल चावुनकुङ्गां बॆण्ड्लामुबिड्डल् हित
व्रातम्बुन् बलविम्प जन्तुवुलकुन् वालायमैयुण्डङ्गां
जेतोवीधि नरुण्डु निन्गॊलुवण्डो श्री कालहस्तीश्वरा! || 99 ||

जातुल् सॆप्पुट सेवसेयुट मृषल् सन्धिञ्चु टन्यायवि
ख्यातिं बॊन्दुट कॊण्डॆकाण्डवुट हिंसारम्भकुण्डौट मि
ध्यातात्पर्यमुलाडुटन्नियुं बरद्रव्यम्बुनाशिञ्चि यी
श्री ता नॆन्नियुगम्बु लुण्डङ्गलदो श्री कालहस्तीश्वरा! || 100 ||

चॆडुगुल् कॊन्दऱु कूडि चेयङ्गम्बनुल् चीकट्लु दूऱङ्गं मा
ल्पडितिं गान ग्रहिम्परानि निनु नॊल्लञ्जालं बॊम्मञ्चु निल्
वॆलन्द्रोचिनं जूरुपट्टुकॊनि ने व्रेलाडुदुं गोर्किं गो
रॆडि यर्धम्बुलु नाकु नेल यिडवो श्री कालहस्तीश्वरा! || 101 ||

भसितोद्धूलनधूसराङ्गुलु जटाभारोत्तमाङ्गुल् तपो
व्यसनमुल् साधितपञ्चवर्णरसमुल् वैराग्यवन्तुल् नितां
तसुखस्वान्तुलु सत्यभाषणलु नुद्यद्रत्नरुद्राक्षरा
जिसमेतुल् तुदनॆव्वरैन गॊलुतुन् श्री कालहस्तीश्वरा! || 102 ||

जलजश्री गल मञ्चिनील्लु गलवाचत्रातिलो बापुरे!
वॆलिवाड न्मऱि बाम्पनिल्लुगलदावेसालुगा नक्कटा!
नलि ना रॆण्डु गुणम्बु लॆञ्चि मदिलो नन्नेमि रोयङ्ग नी
चॆलुवम्बैन गुणम्बु लॆञ्चुकॊनवे श्री कालहस्तीश्वरा! || 103 ||

गडियल् रॆण्टिकॊ मूण्टिको गडियको कादेनि नेण्डॆल्लियो
कड नेण्डादिकॊ यॆन्नण्डो यॆऱुं ग मीकायम्बु लीभूमिपैं
बडगा नुन्नवि धर्ममार्गमॊकटिं बाटिम्प री मानवुल्
चॆडुगुल् नीपदभक्तियुं दॆलियरो श्री कालहस्तीश्वरा! || 104 ||

क्षितिलो दॊड्डतुरङ्गसामजमु लेचित्रम्मु लान्दोलिका
ततु ले लॆक्क विलासिनीजनसुवस्रव्रात भूषाकला
पतनूजादिक मेमिदुर्लभमु नी पादम्मु लर्चिञ्चुचो
जितपङ्केरुहपादपद्मयुगला श्री कालहस्तीश्वरा! || 105 ||

सलिलम्मुल् जुखुकप्रमाण मॊक पुष्मम्मुन् भवन्मौलि नि
श्चलबक्तिप्रपत्तिचे नरुण्डु पूजल् सेयङ्गा धन्युण्डौ
निल गङ्गाजलचन्द्रखण्डमुल दानिन्दुं दुदिं गाञ्चु नी
चॆलुवं बन्तयु नी महत्त्व मिदिगा श्री कालहस्तीश्वरा! || 106 ||

तमनेत्रद्युतिं दामॆ चूड सुखमैतादात्म्यमुन् गूर्पङ्गा
विमलम्मुल् कमलाभमुल् जितलसद्विद्युल्लतालास्यमुल्
सुमनोबाणजयप्रदम्मुलनुचुन् जूचुन् जनम्बूनिहा
रिमृगाक्षीनिवहम्मुकन्नुगवलन् श्री कालहस्तीश्वरा! || 107 ||

पटवद्रज्जुभुजङ्गवद्रजतवि भ्रान्तिस्फुरच्छुक्तिव
द्घ्टवच्चन्द्रशिलाजपाकुसुमरु क्साङ्गत्यवत्तञ्चुवा
क्पटिमल् नेर्तुरु चित्सुखं बनुभविम्पन् लेक दुर्मेधनुल्
चिटुकन्नं दलपोयञ्जूतु रधमुल् श्री कालहस्तीश्वरा! || 108 ||

निनु निन्दिञ्चिन दक्षुपैं दॆगवॊ वाणीनाधु शासिम्पवो
चनुना नी पादपद्मसेवकुलं दुच्छं बाडु दुर्मार्गुलं
बॆनुपन् नीकुनु नीदुभक्तततिकिन् भेदम्बु गानङ्ग व
च्चॆनॊ लेकुण्डिन नूऱकुण्डगलवा श्री कालहस्तीश्वरा! || 109 ||

करिदैत्युन् बॊरिगॊन्न शूलमु क(रा)रग्र(स्थ)स्तम्बु गादो रती
श्वरुनिन् गाल्चिन फाललोचनशिखा वर्गम्बु चल्लाऱॆनो
परनिन्दापरुलन् वधिम्प विदियुन् भाष्यम्बॆ वारेमि चे
सिरि नीकुन् बरमोपकार मरयन् श्री कालहस्तीश्वरा! || 110 ||

दुरमुन् दुर्गमु रायबारमु मऱिन् दॊङ्गर्ममुन् वैद्यमुन्
नरनाधाश्रय मोडबेरमुनु बॆन्मन्त्रम्बु सिद्धिञ्चिनन्
अरयन् दॊड्डफलम्बु गल्गुनदिगा काकार्यमे तप्पिनन्
सिरियुं बोवुनु ब्राणहानियु नगुन् श्री कालहस्तीश्वरा! || 111 ||

तनयुं गाञ्चि धनम्बु निञ्चि दिविजस्थानम्बु गट्टिञ्चि वि
प्रुन कुद्वाहमु जेसि सत्कृतिकिं बात्रुण्डै तटाकम्बु ने
र्पुनं द्रव्विञ्चि वनम्बु वॆट्टि मननी पोलेडु नीसेवं जे
सिन पुण्यात्मुण्डु पोवु लोकमुनकुन् श्री कालहस्तीश्वरा! || 112 ||

क्षितिनाधोत्तम! सत्कवीश्वरुण्ड् वच्चॆन् मिम्मुलं जूडङ्गा
नतण्डे मेटि कवित्ववैखरिनि सद्यःकाव्यनिर्मात तत्
प्रतिभ ल्मञ्चिनि तिट्टुपद्यमुलु चॆप्पुं दातण्डैनन् ममुं
ग्रितमे चूचॆनु बॊम्मटञ्चु रधमुल् श्री कालहस्तीश्वरा! || 113 ||

नीकुं गानि कवित्व मॆव्वरिकि नेनीनञ्चु मीदॆत्तितिन्
जेकॊण्टिन् बिरुदम्बु कङ्कणमु मुञ्जें गट्टितिं बट्टितिन्
लोकुल् मॆच्च व्रतम्बु नातनुवु कीलुल् नेर्पुलुं गावु छी
छी कालम्बुलरीति दप्पॆडु जुमी श्री कालहस्तीश्वरा! || 114 ||

निच्चल् निन्नु भजिञ्चि चिन्मयमहा निर्वाणपीठम्बु पै
रच्चल्सेयक यार्जवम्बु कुजन व्रातम्बुचें ग्राङ्गि भू
भृच्चण्डालुरं गॊल्चि वारु दनुं गोपिंमन् बुधुं डार्तुण्डै
चिच्चारं जमु रॆल्लं जल्लुकॊनुनो श्री कालहस्तीश्वरा! || 115 ||

दन्तम्बु ल्पडनप्पुडे तनुवुनन्दारूढि युन्नप्पुडे
कान्तासङ्घ्मु रोयनप्पुडे जरक्रान्तम्बु गानप्पुडे
वितल्मेन जरिञ्चनप्पुडॆ कुरुल्वॆल्लॆल्ल गानप्पुडे
चिन्तिम्पन्वलॆ नीपदाम्बुजमुलन् श्री कालहस्तीश्वरा! || 116 ||

PDF, Full Site (with more options)