Back

श्री दुर्गा नक्षत्र मालिका स्तुति


विराटनगरं रम्यं गच्छमानो युधिष्ठिरः |
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् || 1 ||

यशोदागर्भसम्भूतां नारायणवरप्रियाम् |
नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् || 2 ||

कंसविद्रावणकरीं असुराणां क्षयङ्करीम् |
शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् || 3 ||

वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् |
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् || 4 ||

भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् |
तान्वै तारयते पापात् पङ्केगामिव दुर्बलाम् || 5 ||

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः |
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः || 6 ||

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि |
बालार्क सदृशाकारे पूर्णचन्द्रनिभानने || 7 ||

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे |
मयूरपिञ्छवलये केयूराङ्गदधारिणि || 8 ||

भासि देवि यदा पद्मा नारायणपरिग्रहः |
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि || 9 ||

कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना |
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ || 10 ||

पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि |
पाशं धनुर्महाचक्रं विविधान्यायुधानि च || 11 ||

कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता |
चन्द्रविस्पार्धिना देवि मुखेन त्वं विराजसे || 12 ||

मुकुटेन विचित्रेण केशबन्धेन शोभिना |
भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता || 13 ||

भ्राजसे चावबद्धेन भोगेनेवेह मन्दरः |
ध्वजेन शिखिपिञ्छानां उच्छ्रितेन विराजसे || 14 ||

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया |
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च || 15 ||

त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि |
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव || 16 ||

जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा |
ममाऽपि विजयं देहि वरदा त्वं च साम्प्रतम् || 17 ||

विन्ध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् |
कालि कालि महाकालि सीधुमांस पशुप्रिये || 18 ||

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि |
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः || 19 ||

प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि |
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा || 20 ||

दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः |
कान्तारेष्ववपन्नानां मग्नानां च महार्णवे || 21 ||
(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम)

जलप्रतरणे चैव कान्तारेष्वटवीषु च |
ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः || 22 ||

त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः |
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया || 23 ||

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् |
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि || 24 ||

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् |
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि || 25 ||

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः |
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले || 26 ||

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् |
उपगम्य तु राजानमिदं वचनमब्रवीत् || 27 ||

शृणु राजन् महाबाहो मदीयं वचनं प्रभो |
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव || 28 ||

मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् |
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः || 29 ||

भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् |
मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति || 30 ||

ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः |
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् || 31 ||

प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे |
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ || 32 ||

ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता |
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति || 33 ||

य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा |
तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः || 34 ||

मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् |
न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः || 35 ||

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् |
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत || 38 ||

PDF, Full Site (with more options)