Back

शिव भुजङ्ग प्रयात स्तोत्रम्


कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय |
यतीन्द्रैरुपास्याङ्घिपाथोरुहाय
प्रबोधप्रदात्रे नमः शङ्कराय ||1||

चिदानन्दरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् |
मुदा गीयमानाय वेदोत्तमाङ्गैः
श्रितानन्ददात्रे नमः शङ्कराय ||2||

जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ||3||

नखेन्दुप्रभाधूतनम्रालिहार्दा-
न्धकारव्रजायाब्जमन्दस्मिताय |
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय कुर्मो नमः शङ्कराय ||4||

प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् |
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शङ्कराय ||5||

प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे |
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शङ्कराय ||6||

नतानां हृदब्जानि फुल्लानि शीघं
करोम्याशु योगप्रदानेन नूनम् |
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ||7||

प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघम्|
प्रतीपाय नम्रौघ्दुःखाघ्पङ्क्ते-
र्मुदा सर्वदा स्यान्नमः शङ्कराय ||8||

विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि |
रजांसि प्रपन्नानि पादाम्बुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ||9||

मतेर्वेदशीर्षाध्वसम्प्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः |
ततेः पापबृन्दस्य शीघं निहन्त्रे
स्मितास्याय कुर्मो नमः शङ्कराय ||10||

सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे|
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शङ्कराय ||11||

भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् |
विदित्वा हि ते कीर्तिमन्यादृशाम्भो
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ||12||

||इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्||

PDF, Full Site (with more options)