Back

श्री राम रक्षा स्तोत्रम्

ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य
बुधकौशिक ऋषिः
श्री सीताराम चन्द्रोदेवता
अनुष्टुप् छन्दः
सीता शक्तिः
श्रीमद् हनुमान् कीलकम्
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ||

ध्यानम्
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं
पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् |
वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं
नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ||

स्तोत्रम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् |
एकैकमक्षरं पुंसां महापातक नाशनम् || 1 ||

ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् |
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् || 2 ||

सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् |
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् || 3 ||

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् |
शिरो मे राघवः पातु फालं दशरथात्मजः || 4 ||

कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः || 5 ||

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः |
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः || 6 ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः || 7 ||

सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः |
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् || 8 ||

जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः |
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः || 9 ||

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् || 10 ||

पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः |
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः || 11 ||

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् |
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति || 12 ||

जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् |
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः || 13 ||

वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् || 14 ||

आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः |
तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः || 15 ||

आरामः कल्पवृक्षाणां विरामः सकलापदाम् |
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः || 16 ||

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ |
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ || 17 ||

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ || 18 ||

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् |
रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ || 19 ||

आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ |
रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छतां || 20 ||

सन्नद्धः कवची खड्गी चापबाणधरो युवा |
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः || 21 ||

रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली |
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः || 22 ||

वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः |
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः || 23 ||

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः |
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः || 24 ||

रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् |
स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः || 25 ||

रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् |
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् || 26 ||

रामाय रामभद्राय रामचन्द्राय वेधसे |
रघुनाथाय नाथाय सीतायाः पतये नमः || 27 ||

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम |
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम || 28 ||

श्रीराम चन्द्र चरणौ मनसा स्मरामि
श्रीराम चन्द्र चरणौ वचसा गृह्णामि |
श्रीराम चन्द्र चरणौ शिरसा नमामि
श्रीराम चन्द्र चरणौ शरणं प्रपद्ये || 29 ||

माता रामो मत्-पिता रामचन्द्रः
स्वामी रामो मत्-सखा रामचन्द्रः |
सर्वस्वं मे रामचन्द्रो दयालुः
नान्यं जाने नैव न जाने || 30 ||

दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा |
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् || 31 ||

लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् |
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरण्यं प्रपद्ये || 32 ||

मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्टम् |
वातात्मजं वानरयूथ मुख्यं
श्रीरामदूतं शरणं प्रपद्ये || 33 ||

कूजन्तं रामरामेति मधुरं मधुराक्षरम् |
आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् || 34 ||

आपदामपहर्तारं दातारं सर्वसम्पदाम् |
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहं || 35 ||

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् |
तर्जनं यमदूतानां राम रामेति गर्जनम् || 36 ||

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः |
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर || 37 ||

श्रीराम राम रामेति रमे रामे मनोरमे |
सहस्रनाम तत्तुल्यं राम नाम वरानने || 38 ||

इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णं |

श्रीराम जयराम जयजयराम |

PDF, Full Site (with more options)