Back

राहु कवचम्

ध्यानम्
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् |
सैंहिकेयं करालास्यं लोकानामभयप्रदम् || 1||

| अथ राहु कवचम् |

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः |
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् || 2||

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम |
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घिकः || 3||

भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ |
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः || 4||

कटिं मे विकटः पातु ऊरू मे सुरपूजितः |
स्वर्भानुर्जानुनी पातु जङ्घ् मे पातु जाड्यहा || 5||

गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः |
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः || 6||

फलश्रुतिः
राहोरिदं कवचमृद्धिदवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् |
प्राप्नोति कीर्तिमतुलां श्रियमृद्धि-
मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् || 7||

|| इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ||

PDF, Full Site (with more options)