Back

पञ्चामृत स्नानाभिषेकम्

क्षीराभिषेकं
आप्या'यस्व समे'तु ते विश्वत'स्सोवृष्णि'यं | भवावाज'स्य संधे || क्षीरेण स्नपयामि ||

दध्याभिषेकं
धिक्रावण्णो' कारिजिष्णोरश्व'स्य वाजिनः' | सुभिनो मुखा'कत्प्र आयूगं'षितारिषत् || दध्ना स्नपयामि ||

आज्याभिषेकं
शुक्रम'सि ज्योति'रसि तेजो'ऽसि देवोवस्स'वितोत्पु'ना त्वच्छि'द्रेण वित्रे'णसो स्सूर्य'स्य श्मिभिः' || आज्येन स्नपयामि ||

मधु अभिषेकं
धुवाता' ऋतायते मधुक्षरंति सिन्ध'वः | माध्वी''र्नस्सन्त्वोष'धीः | मधुनक्त' मुतोषसि मधु'मत्पार्थि'वग्ं रजः' | मधुद्यौर'स्तु नः पिता | मधु'मान्नोस्पतिर्मधु'माग्ं अस्तु सूर्यः' | माध्वीर्गावो' भवन्तु नः || मधुना स्नपयामि ||

शर्कराभिषेकं
स्वादुः प'वस्व दिव्या जन्म'ने स्वादुरिन्द्रा''य सुहवी''तु नाम्ने'' | स्वादुर्मित्रा वरु'णाय वायवे बृस्पत'ये मधु'माग्ं अदा''भ्यः || शर्करया स्नपयामि ||

याः लिनीर्या अ'फला अ'पुष्पायाश्च' पुष्पिणी''ः | बृस्पति' प्रसूतास्तानो मुञ्चस्त्वग्ं ह'सः || फलोदकेन स्नपयामि ||

शुद्धोदक अभिषेकं
ॐ आपो हिष्ठा म'योभुवः' | ता न' र्जे द'धातन | हेरणा'य चक्ष'से | यो वः' शिवत'मो रसः' | तस्य' भाजयतेः | तीरि'व मातरः' | तस्मा अर'ङ्ग माम वः | यस्य क्षया'य जि'न्वथ | आपो' नय'था च नः || इति पञ्चामृतेन स्नापयित्वा ||

PDF, Full Site (with more options)