Back

श्री गुर्वष्टकम् (गुरु अष्टकम्)

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरु तुल्यम् |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 1 ||

कलत्रं धनं पुत्र पौत्रादिसर्वं
गृहो बान्धवाः सर्वमेतद्धि जातम् |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 2 ||

षड्क्षङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 3 ||

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 4 ||

क्षमामण्डले भूपभूपलबृब्दैः
सदा सेवितं यस्य पादारविन्दम् |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 5 ||

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 6 ||

न भोगे न योगे न वा वाजिराजौ
न कन्तामुखे नैव वित्तेषु चित्तम् |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 7 ||

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्ध्ये |
मनश्चेन लग्नं गुरोरघिपद्मे
ततः किं ततः किं ततः किं ततः किम् || 8 ||

गुरोरष्टकं यः पठेत्पुरायदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही |
लमेद्वाच्छिताथं पदं ब्रह्मसञ्ज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् || 9 ||

PDF, Full Site (with more options)