Back

गणेश कवचम्

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो |
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम || 1 ||

दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः |
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि || 2 ||

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् | ई
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा || 3 ||

विनायक श्शिखाम्पातु परमात्मा परात्परः |
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः || 4 ||

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः |
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ || 5 ||

जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः |
वाचं विनायकः पातु दन्तान्^^ रक्षतु दुर्मुखः || 6 ||

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः || 7 ||

स्कन्धौ पातु गजस्कन्धः स्तने विघविनाशनः |
हृदयं गणनाथस्तु हेरम्बो जठरं महान् || 8 ||

धराधरः पातु पार्श्वौ पृष्ठं विघहरश्शुभः |
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः || 9 ||

गजक्रीडो जानु जङ्घ् ऊरू मङ्गलकीर्तिमान् |
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु || 10 ||

क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः |
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः || 11 ||

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु |
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु || 12 ||

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु |
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः || 13 ||

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः |
प्रतीच्यां विघहर्ता व्याद्वायव्यां गजकर्णकः || 14 ||

कौबेर्यां निधिपः पायादीशान्याविशनन्दनः |
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघहृत् || 15 ||

राक्षसासुर बेताल ग्रह भूत पिशाचतः |
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः || 16 ||

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् | ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् || 17 ||

सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा |
कपिलो जानुकं पातु गजाश्वान् विकटोवतु || 18 ||

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः |
न भयं जायते तस्य यक्ष रक्षः पिशाचतः || 19 ||

त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् |
यात्राकाले पठेद्यस्तु निर्विघेन फलं लभेत् || 20 ||

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् |
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि || 21 ||

सप्तवारं जपेदेतद्दनानामेकविंशतिः |
तत्तत्फलमवाप्नोति साधको नात्र संशयः || 22 ||

एकविंशतिवारं च पठेत्तावद्दिनानि यः |
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् || 23 ||

राजदर्शन वेलायां पठेदेतत् त्रिवारतः |
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् || 24 ||

इदं गणेशकवचं कश्यपेन सविरितम् |
मुद्गलाय च ते नाथ माण्डव्याय महर्षये || 25 ||

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् |
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् || 26 ||

अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् |
राक्षसासुर बेताल दैत्य दानव सम्भवाः || 27 ||

|| इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ||

PDF, Full Site (with more options)