Back

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

गकाररूपो गम्बीजो गणेशो गणवन्दितः |
गणनीयो गणोगण्यो गणनातीत सद्गुणः || 1 ||

गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः |
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः || 2 ||

गदाधरनुतो गद्यपद्यात्मककवित्वदः |
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः || 3 ||

गञ्जानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः |
गण्डदानाञ्चितोगन्ता गण्डोपल समाकृतिः || 4 ||

गगन व्यापको गम्यो गमानादि विवर्जितः |
गण्डदोषहरो गण्ड भ्रमद्भ्रमर कुण्डलः || 5 ||

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः |
गन्धप्रियो गन्धवाहो गन्धसिन्धुरबृन्दगः || 6 ||

गन्धादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः |
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः || 7 ||

गविष्ठोगर्जितारावो गभीरहृदयो गदी |
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः || 8 ||

गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः |
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः || 9 ||

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः |
गदाधरावतारीच गन्धर्वनगरार्चितः || 10 ||

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः |
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः || 11 ||

गर्ताभनाभिर्गव्यूतिः दीर्घ्तुण्डो गभस्तिमान् |
गर्हिताचार दूरश्च गरुडोपलभूषितः || 12 ||

गजारि विक्रमो गन्धमूषवाजी गतश्रमः |
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः || 13 ||

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः |
गजदन्तायुधो गर्जद्रिपुघो गजकर्णिकः || 14 ||

गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः |
गणिकानर्तनप्रीतोगच्छन् गन्धफली प्रियः || 15 ||

गन्धकादि रसाधीशो गणकानन्ददायकः |
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः || 16 ||

गण्डूषीकृतवाराशिः गरिमालघ्मादिदः |
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः || 17 ||

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः |
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः || 18 ||

गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः |
गर्हणीय गुणाभावो गङ्गादिक शुचिप्रदः || 19 ||

गणनातीत विद्याश्री बलायुष्यादिदायकः |
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् || 20 ||

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् |
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघराट् || 21 ||

यं यं कामयते कामं तं तं शीघं प्रयच्छति |
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् || 22 ||

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि |
तस्य प्रसन्नो विघेशस्सर्वान् कामान् प्रयच्छति || 23 ||

|| इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ||

PDF, Full Site (with more options)