Back

देवी महात्म्यम् दुर्गा सप्तशति पन्चमोऽध्यायः

देव्या दूत संवादो नाम पञ्चमो ध्यायः ||

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः | श्री महासरस्वती देवता | अनुष्टुप्छन्धः |भीमा शक्तिः | भ्रामरी बीजं | सूर्यस्तत्वं | सामवेदः | स्वरूपं | श्री महासरस्वतिप्रीत्यर्थे | उत्तरचरित्रपाठे विनियोगः ||

ध्यानं
घ्ण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घ्नान्तविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं||

||ऋषिरुवाच|| || 1 ||

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ||2||

तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं
कॊउबेरमथ याम्यं चक्रान्ते वरुणस्य च
तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ||3||

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता|
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ||4||

तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः|
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ||5||

इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं|
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ||6||

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः|
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ||6||

रॊउद्राय नमो नित्यायै गॊउर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ||8||

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः|
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ||9||

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ||10||

अतिसौम्यतिरॊउद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ||11||

यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता|
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||12

यादेवी सर्वभूतेषू चेतनेत्यभिधीयते|
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||13||

यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता|
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||14||

यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता|
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||15||

यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||16||

यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||17||

यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||18||

यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||19||

यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||20||

यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||21||

यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||22||

यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||23||

यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||24||

यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||25||

यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||26||

यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||27||

यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||28||

यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||29||

यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||30||

यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||31||

यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||32||

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या|
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ||33||

चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||34||

स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता|
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ||35||

या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते|
याच स्मता तत्^क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ||36||

ऋषिरुवाच||

एवं स्तवाभि युक्तानां देवानां तत्र पार्वती|
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ||37||

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का
शरीरकोशतश्चास्याः समुद्भूताऽ ब्रवीच्छिवा ||38||

स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः
देवैः समेतैः समरे निशुम्भेन पराजितैः ||39||

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका|
कौशिकीति समस्तेषु ततो लोकेषु गीयते ||40||

तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती|
कालिकेति समाख्याता हिमाचलकृताश्रया ||41||

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं |
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ||42||

ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा|
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ||43||

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्|
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ||44||

स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा|
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ||45||

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो|
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ||46||

ऐरावतः समानीतो गजरत्नं पुनर्दरात्|
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ||47||

विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे|
रत्नभूत मिहानीतं यदासीद्वेधसोऽद्भुतं ||48||

निधिरेष महा पद्मः समानीतो धनेश्वरात्|
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ||49||

छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति|
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ||50||

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता|
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ||51||

निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः|
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ||52||

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ||53||

ऋषिरुवाच|

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः|
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ||54||

इति चेति च वक्तव्या सा गत्वा वचनान्मम|
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघ् ||55||

सतत्र गत्वा यत्रास्ते शैलोद्दोशेऽतिशोभने|
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ||56||

दूत उवाच||

देवि दैत्येश्वरः शुम्भस्त्रॆलोक्ये परमेश्वरः|
दूतोऽहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ||57||

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु|
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ||58||

ममत्रैलोक्य मखिलं ममदेवा वशानुगाः|
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ||59||

त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः|
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ||60||

क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः|
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितं ||61||

यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च |
रत्नभूतानि भूतानि तानि मय्येव शोभने ||62||

स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं|
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ||63||

मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्|
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ||64||

परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्|
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ||65||

ऋषिरुवाच||

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ|
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ||66||

देव्युवाच||

सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्|
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ||67||

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्|
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ||68||

योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति|
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ||69||

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः|
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघ् ||70||

दूत उवाच||

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः|
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ||71||

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि|
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ||72||

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे|
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ||73||

सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः|
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि||74||

देव्युवाच|

एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्|
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ||75||

सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः|
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ||76||

|| इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तं ||

आहुति
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ||

PDF, Full Site (with more options)