Back

देवी महात्म्यम् दुर्गा सप्तशति तृतीयोऽध्यायः

महिषासुरवधो नाम तृतीयोऽध्यायः ||

ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिं अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरं |
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ||

ऋषिरुवाच ||1||

निहन्यमानं तत्सैन्यं अवलोक्य महासुरः|
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ||2||

स देवीं शरवर्षेण ववर्ष समरेऽसुरः|
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ||3||

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्|
जघ्न तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ||4||

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्|
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ||5||

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः|
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ||6||

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि|
आजघ्न भुजे सव्ये देवीं अव्यतिवेगवान् ||6||

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन|
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ||8||

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः|
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ||9||

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत|
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ||10||

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ|
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ||11||

सोऽपि शक्तिंमुमोचाथ देव्यास्तां अम्बिका द्रुतम्|
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ||12||

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ||13||

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः|
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ||14||

युध्यमानॊउ ततस्तॊउ तु तस्मान्नागान्महीं गतॊउ
युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ||15||

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा|
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ||16||

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः|
दन्त मुष्टितलैश्चैव करालश्च निपातितः ||17||

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्|
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ||18||

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघ्न परमेश्वरी ||19||

बिडालस्यासिना कायात् पातयामास वै शिरः|
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ||20||

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः|
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ||21||

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्|
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ||22||

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च|
निः श्वासपवनेनान्यान् पातयामास भूतले||23||

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्भिका ||24||

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः|
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ||25||

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत|
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ||26||

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घ्नाः|
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ||27||

इतिक्रोधसमाध्मातमापतन्तं महासुरम्|
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाऽकरोत् ||28||

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्|
तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ||29||

ततः सिंहोऽभवत्सध्यो यावत्तस्याम्बिका शिरः|
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ||30||

तत एवाशु पुरुषं देवी चिच्छेद सायकैः|
तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ||31||

करेण च महासिंहं तं चकर्ष जगर्जच |
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ||32||

ततो महासुरो भूयो माहिषं वपुरास्थितः|
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ||33||

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्|
पपौ पुनः पुनश्चैव जहासारुणलोचना ||34||

ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः|
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान्||35||

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः|
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ||36||

देव्यु^^उवाच||

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्|
मयात्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ||37||

ऋषिरुवाच||

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्|
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ||38||

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः|
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ||40||

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः |
तया महासिना देव्या शिरश्छित्त्वा निपातितः ||41||

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्|
प्रहर्षं च परं जग्मुः सकला देवतागणाः ||42||

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः|
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ||43||

|| इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तं ||

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ||

PDF, Full Site (with more options)