Back

देवी महात्म्यम् दुर्गा सप्तशति दशमोऽध्यायः

शुम्भोवधो नाम दशमोऽध्यायः ||

ऋषिरुवाच||1||

निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं|
हन्यमानं बलं चैव शुम्बः कृद्धोऽब्रवीद्वचः || 2 ||

बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह|
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ||3||

देव्युवाच ||4||

एकैवाहं जगत्यत्र द्वितीया का ममापरा|
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ||5||

ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्|
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ||6||

देव्युवाच ||6||

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता|
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ||8||

ऋषिरुवाच ||9||

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः|
पश्यतां सर्वदेवानां असुराणां च दारुणम् ||10||

शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः|
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ||11||

दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका|
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघ्तकर्तृभिः ||12||

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी|
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः||13||

ततः शरशतैर्देवीं आच्चादयत सोऽसुरः|
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः||14||

चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे|
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्||15||

ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्|
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः||16||

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका|
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्||17||

हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका|
जग्राह मुद्गरं घ्रं अम्बिकानिधनोद्यतः||18||

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः|
तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्||19||

स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः|
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्||20||

तलप्रहाराभिहतो निपपात महीतले|
स दैत्यराजः सहसा पुनरेव तथोत्थितः||21||

उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः|
तत्रापि सा निराधारा युयुधे तेन चण्डिका||22||

नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्|
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्||23||

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह|
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले||24||

सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्|
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया||25||

तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्|
जगत्यां पातयामास भित्वा शूलेन वक्षसि||26||

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः|
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ||27||

ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि|
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ||28||

उत्पातमेघः सोल्का येप्रागासंस्ते शमं ययुः|
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ||29||

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः|
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः||30||

अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः|
ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः||31||

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः||32||

|| स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तं ||

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ||

PDF, Full Site (with more options)