Back

अर्ध नारीश्वर अष्टकम्

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय |
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय || 1 ||

कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्ज विचर्चिताय |
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय || 2 ||

झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय |
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय || 3 ||

विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय |
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय || 4 ||

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय |
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय || 5 ||

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय || 6 ||

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय |
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय || 7 ||

प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय |
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय || 8 ||

एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घ्जीवी |
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ||

PDF, Full Site (with more options)